भारतीयविद्युत्वाहनविपण्यम् : चीनीयबैटरीप्रौद्योगिकी हरितसंक्रमणं चालयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य पृष्ठतः अन्तर्राष्ट्रीयप्रवृत्तीनां विकासः अस्ति । नवीन ऊर्जाप्रौद्योगिक्याः क्षेत्रे अग्रणीरूपेण चीनदेशः स्वस्य परिपक्व औद्योगिकशृङ्खलायाः उन्नतप्रौद्योगिक्याः च वैश्विकविद्युत्वाहनविपण्ये नूतनान् अवसरान् आनयत्। टाटा मोटर्स् इत्यस्य चयनं न केवलं चीनीयबैटरीप्रौद्योगिक्याः भारतीयकम्पनीनां मान्यतां प्रतिबिम्बयति, अपितु भारतसर्वकारस्य व्यापारसमुदायस्य च सकारात्मकदृष्टिकोणं प्रतिबिम्बयति।
भारतसर्वकारः अपि सक्रियरूपेण विद्युत्वाहनानां विकासं प्रवर्धयति तथा च "ev30@30 लक्ष्यपरिकल्पना" योजनायां सम्मिलितः अस्ति, यस्य उद्देश्यं २०३० तमे वर्षे विद्युत्वाहनविक्रयणस्य लक्ष्यं ३०% भागं प्राप्तुं भवति परन्तु मूल्यादिविविधकारकाणां कारणात् भारतस्य वर्तमानविद्युत्वाहनविक्रयः अद्यापि अपेक्षितापेक्षया न्यूनः अस्ति । केवलं विपण्यसाधनेन व्यय-प्रभावशीलता, प्रतिस्पर्धा च इत्यादीनां विषयाणां समाधानं कृत्वा एव भारतीयविद्युत्वाहन-उद्योगस्य विकासः यथार्थतया प्रवर्तयितुं शक्यते |.
वैश्विकहरितविकाससहकार्यस्य अग्रणीः भागीदारः च इति नाम्ना चीनदेशः उन्नतहरितप्रौद्योगिकीविनिर्माणसमर्थनं च प्रदातुं विश्वस्य स्थायिभविष्यस्य प्रति परिवर्तनं त्वरितुं साहाय्यं करोति। वैश्विकबाजारे चीनस्य प्रौद्योगिक्याः औद्योगिकशृङ्खलानां च विस्तारः निरन्तरं भवति, येन भारतीयविद्युत्वाहनविपण्ये नूतनाः अवसराः आनयन्ति, वैश्विकहरिद्रोद्योगस्य तीव्रविकासं च प्रवर्धयन्ति।
टाटा मोटर्स् इत्यस्य चयनं न केवलं चीनीयबैटरीप्रौद्योगिक्याः भारतीयकम्पनीनां मान्यतां प्रतिबिम्बयति, अपितु भारतीयसर्वकारस्य व्यापारसमुदायस्य च सकारात्मकदृष्टिकोणं प्रतिबिम्बयति, यत् हरित ऊर्जायाः विकासे प्रवर्धने वैश्विकजलवायुपरिवर्तनस्य निवारणे च योगदानं ददाति। तस्मिन् एव काले चीनदेशः वैश्विकहरितविकाससहकार्ये अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति, उन्नतहरितप्रौद्योगिकीम्, निर्माणसमर्थनं च प्रदातुं विश्वस्य स्थायिभविष्यस्य संक्रमणं त्वरितुं साहाय्यं करोति।
वैश्विकविपण्यदृष्ट्या विद्युत्वाहन-उद्योगस्य विकासः एकस्य प्रदेशस्य समस्या नास्ति, अपितु तत् प्राप्तुं वैश्विकसहकार्यस्य आवश्यकता वर्तते । वैश्विकदक्षिणे देशत्वेन भारतं विद्युत्वाहनानां विकासाय अपि सक्रियरूपेण प्रवर्धयति चीनदेशेन सह सहकार्यं कृत्वा चीनस्य परिपक्व औद्योगिकशृङ्खलायाः उपयोगेन स्वस्य विद्युत्वाहनप्रौद्योगिकीस्तरं सुधारयितुम् आशास्ति।