आकाशं नगरप्राचीराणि च

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरस्य नगरप्राचीरस्य उपरि तानि प्राचीनानि गोपुराणि, मन्दिराणि, उद्यानानि च अस्थिवत् नगरस्य समर्थनं कुर्वन्ति, पक्षिप्रजननस्य चमत्कारं अपि पोषयन्ति विचित्राः बीजिंग-स्विफ्ट्-पक्षिणः चतुर्भिः पादाङ्गुलिभिः अग्रे आरुह्य मध्य-अक्षे उच्छ्रित-काष्ठ-प्राचीन-भवनानि चयनं कृत्वा स्वनीडं निर्माय प्रजननं कुर्वन्ति

नानहैजी उद्यानं बीजिंग-नगरस्य दक्षिणदिशि बृहत्तमः आर्द्रभूमिः इति प्रसिद्धः अस्ति अत्र उत्तमः आर्द्रभूमिः पारिस्थितिकीतन्त्रः अस्ति, तत्र २०० तः अधिकाः वन्यपक्षिणः प्रजातयः अभिलेखिताः सन्ति । अत्र वयं कालस्य व्यतीतस्य, नगरविकासेन आगतानां परिवर्तनानां च साक्षिणः अस्मत् । परन्तु नगरस्य विकासेन केचन प्राचीनभवनानि ध्वस्तानि अभवन्, अवशिष्टेषु प्राचीनभवनेषु पक्षिविरोधीजालानि स्थापितानि च मध्य-अक्षे पक्षिणां संख्या क्रमेण न्यूनीभूता

यथा यथा नगराणां विकासः भवति तथा तथा एतेषां बहुमूल्यानां निवासस्थानानां रक्षणम् अधिकं महत्त्वपूर्णं भवति । बीजिंग-मध्य-अक्ष-विरासत-संरक्षण-केन्द्रं केन्द्रीय-अक्षे निवसतां पक्षिणां रक्षणं कर्तुं आरब्धवान्, एतेषां पक्षिणां कृते सुरक्षितं आरामदायकं च स्थानं प्रदातुं आरब्धवान् परन्तु आव्हानानि अवशिष्टानि सन्ति ।

जनाः स्वस्य प्राकृतिकविरासतां रक्षणस्य महत्त्वं अवगच्छन्ति, नगरस्य हरितस्थानानां रक्षणार्थं च परिश्रमं कुर्वन्ति । पक्षिनिवासस्थानानां रक्षणं नगरस्य सांस्कृतिकविरासतां रक्षणस्य भागः अस्ति । न केवलं संरक्षणस्य कार्यम् अपितु इतिहासस्य श्रद्धांजलिः अपि अस्ति । एताः बहुमूल्याः जातिः मिलित्वा रक्षामः, भविष्याय च सुन्दरं वंशं त्यजामः |