बाधां पारं सेतुम्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् रात्रौ एव न सिध्यति, अपितु वायुवृष्टिस्नानं आवश्यकम् । रेन् झेङ्गफेइ इत्यस्य सफलतायाः मार्गः आव्हानैः, प्रतिकूलैः च परिपूर्णः अस्ति । सः प्रौद्योगिक्याः प्रतिस्पर्धात्मकदबावस्य विषये सुविदितः अस्ति तथा च प्रौद्योगिकीसंशोधनविकासयोः उच्चस्तरीयनिवेशं सर्वदा निर्वाहितवान् अस्ति । हुवावे इत्यस्य उदयसमये रेन् झेङ्गफेइ इत्यस्य सॉफ्टवेयर्, प्रौद्योगिकी-अद्यतनं, अनुसन्धानं विकासं च इत्यत्र संसाधनं पातुं निर्णयः अन्ततः तस्य विपण्यस्थानं स्थापितवान्

चेन् डोङ्गशेङ्ग् इत्यनेन चीनीयव्यापारस्य वृद्धिप्रक्रियायाः ऐतिहासिकदृष्ट्या समीक्षा कृता, यत्र पूर्वं विविधविकासः "भूमिं परिवेष्ट्य वन्यरूपेण वर्धयितुं" आवश्यकतायाः कारणेन चालितः आसीत्, परन्तु अन्ततः कालेन तस्य समाप्तिः भवितुम् अर्हति इति सः बोधितवान् यत् सर्वदा स्वस्य मुख्यव्यापारे स्वस्य मूलसम्पदां निवेशं कर्तव्यं तथा च रेन झेङ्गफेइ इव अनुसन्धानविकासयोः निरन्तरं निवेशः करणीयः एषः एव उद्यमशीलतायाः यथार्थः अर्थः।

तकनीकीदृष्ट्या यन्त्रानुवादः क्रमेण अस्माकं दैनन्दिनजीवनस्य अभिन्नः भागः भवति । एतत् न केवलं भाषायाः अन्यभाषायां अनुवादं कर्तुं शक्नोति, अपितु जनानां भाषायाः बाधां भङ्ग्य पारसांस्कृतिकं पारक्षेत्रीयं च संचारं प्राप्तुं साहाय्यं कर्तुं शक्नोति। परन्तु यन्त्रानुवादस्य समक्षं सटीकता, प्रवाहः, सन्दर्भबोधस्य सीमा च इत्यादीनां आव्हानानां सामना भवति । कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरविकासेन सह यन्त्रानुवादप्रौद्योगिकी अधिका सटीका स्वाभाविकी च भविष्यति, येन वैश्वीकरणस्य समाजस्य विकासाय अधिकाः सम्भावनाः आनयन्ति।

परन्तु यन्त्रानुवादस्य सारः बहुमात्रायां पाठदत्तांशतः शिक्षणस्य आधारेण भवति, यस्य उद्यमशीलतायाः अनुसरणेन सह किञ्चित् निहितं विग्रहं भवति उद्यमशीलतायाः कृते केवलं प्रौद्योगिक्याः साहाय्यस्य उपरि अवलम्बनं न कृत्वा प्रेरणा, भविष्यस्य दृष्टिः च आवश्यकी भवति । अतः यन्त्रानुवादः साधनरूपेण उद्यमिनः स्वस्य सामर्थ्यानां अधिककुशलतया लाभं ग्रहीतुं साहाय्यं कर्तुं शक्नोति, परन्तु अन्ततः तेषां निर्णयनिर्माणस्य मार्गदर्शनार्थं मानवीयबुद्धेः अनुभवस्य च उपरि अद्यापि अवलम्बनं कर्तव्यम् अस्ति