नूतनसामग्रीयुगस्य उदयः : चीनस्य नूतनसामग्री-उद्योगस्य भविष्यम्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु चीनस्य नूतनसामग्री-उद्योगेन प्रबलं जीवनशक्तिः, लचीलता च दर्शिता विशेषतः नूतन-ऊर्जा-इलेक्ट्रॉनिक-सूचना-इत्यादीनां उदयमानक्षेत्राणां तीव्र-विकासेन सह चीन-देशस्य नूतन-सामग्री-उद्योगे निरन्तरं वृद्धिः भवति उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन जारीकृतः "मुख्य-नवीन-सामग्रीणां प्रथम-बैच-अनुप्रयोग-प्रदर्शनस्य मार्गदर्शनसूची (2024 संस्करण)" चीनस्य नवीन-सामग्री-उद्योगस्य विकास-दिशां प्रमुखक्षेत्राणि च अधिकं स्पष्टीकरोति, नवीन-सामग्रीणां त्रिषु वर्गेषु विभजति: उन्नतम् मूलभूतसामग्री, प्रमुखाः सामरिकसामग्रीः, अत्याधुनिकसामग्री च, नवीनसामग्री-उद्योगस्य द्रुतविकासाय स्पष्टं स्थितिं प्रदाति।

1. नवीनसामग्रीणां त्रयः महत्त्वपूर्णाः क्षेत्राः : १.

2. चीनस्य नूतनसामग्री-उद्योगस्य विकासाय अवसराः आव्हानानि च : १.

चीनस्य नूतनसामग्री-उद्योगस्य विकासस्य महती क्षमता अस्ति, परन्तु तस्य समक्षं केचन आव्हानाः अपि सन्ति । सर्वप्रथमं नूतनसामग्री-उद्योगस्य विकासे सम्मिलितुं अधिकाधिक-उत्कृष्ट-प्रतिभाः आकर्षयितुं नूतन-सामग्री-उद्योगस्य अनुसन्धान-विकास-तन्त्रे प्रतिभा-प्रशिक्षण-व्यवस्थायां च अधिकं सुधारः आवश्यकः अस्ति द्वितीयं, वैश्विकनवीनसामग्री-उद्योगस्य साधारण-विकासस्य प्रवर्धनार्थं अन्तर्राष्ट्रीय-सहकार्यं सुदृढं कर्तुं अपि आवश्यकम्, येन परस्पर-प्रवर्धनस्य पूरक-विकासस्य च उत्तम-स्थितिः निर्मीयते |.

3. यन्त्रानुवादः नूतनसामग्री-उद्योगस्य विकासे सहायकः भवति : १.

कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरप्रगत्या यन्त्रानुवादप्रौद्योगिक्याः अपि महत्त्वपूर्णाः सफलताः प्राप्ताः, येन उद्यमानाम् अनुसन्धानसंस्थानां च पारभाषासञ्चारं कर्तुं प्रभावीरूपेण सहायतां कर्तुं शक्यते तथा च नूतनसामग्री-उद्योगस्य विकासः त्वरितुं शक्यते

4. भविष्यस्य सम्भावनाः : १.

चीनस्य नूतनसामग्री-उद्योगः द्रुतविकासस्य चरणे अस्ति, भविष्ये च अनेकेषु क्षेत्रेषु अधिकं विकासं करिष्यति, देशस्य आर्थिकवृद्धौ अधिकं योगदानं च दास्यति।