अन्तर्राष्ट्रीयकरणम् : सीमां भङ्ग्य विविधतां आलिंगयन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य अर्थः न केवलं व्यावसायिकपरिमाणस्य विस्तारः, अपितु महत्त्वपूर्णं यत् सांस्कृतिकभेदं भङ्गयित्वा, भिन्न-भिन्न-विपण्य-वातावरणेषु अनुकूलतां प्राप्तुं, अन्ते च अधिकं मूल्यं निर्मातुं च
वैश्वीकरणस्य युगे सफलतां प्राप्तुं कम्पनीभिः नूतनानां विपण्य-अवकाशानां सक्रियरूपेण अन्वेषणं करणीयम्, विविध-आव्हानानां निवारणाय च सज्जता करणीयम् | तेषु भवद्भिः पारम्परिकसंज्ञानात्मकसीमानां भङ्गः करणीयः, भवतः अनुकूलं विकासमार्गं अन्वेष्टुं जोखिमं ग्रहीतुं प्रयत्नः कर्तुं साहसं च आवश्यकम्।
अन्तर्राष्ट्रीयकरण प्रक्रिया
अन्तर्राष्ट्रीयकरणं दीर्घकालीनप्रक्रिया अस्ति यस्याः निरन्तरं शिक्षणं समायोजनं च आवश्यकम् अस्ति । वैश्वीकरणस्य विकासेन सह उद्यमानाम् नूतनानां विपण्यावकाशानां सक्रियरूपेण अन्वेषणं करणीयम्, विविधचुनौत्यैः सह निवारणाय च सज्जता आवश्यकी अस्ति । यथा - अन्तर्राष्ट्रीयकरणप्रक्रियायाः समये कम्पनयः निम्नलिखितपक्षेषु विचारं कर्तुं शक्नुवन्ति ।
- सांस्कृतिकभेदं भङ्गयन्तु: उत्तमसञ्चारस्य सहकार्यस्य च कृते विभिन्नदेशानां क्षेत्राणां च सांस्कृतिकरीतिरिवाजान् सामाजिकान् मानदण्डान् च अवगच्छन्तु।
- विभिन्नेषु विपण्यवातावरणेषु अनुकूलतां कुर्वन्तु: लक्ष्यविपण्यस्य आवश्यकतानां प्रतिस्पर्धात्मकपरिदृश्यानां च अध्ययनं कृत्वा तदनुरूपं रणनीतिकयोजनां निर्माय एव वयं सफलतां प्राप्तुं शक्नुमः।
- अधिकं मूल्यं रचयन्तु: अन्तर्राष्ट्रीयकरणस्य माध्यमेन कम्पनयः वैश्विकसंसाधनानाम् लाभं ग्रहीतुं शक्नुवन्ति, स्वस्य विपण्यव्याप्तेः विस्तारं कर्तुं शक्नुवन्ति, अन्ते च अधिकं मूल्यं निर्मातुं शक्नुवन्ति।
अन्तर्राष्ट्रीयकरण एवं भविष्य विकास
अन्तर्राष्ट्रीयकरणं उद्यमविकासे अपरिहार्यप्रवृत्तिः अस्ति यत् एतत् न केवलं उद्यमानाम् विपण्यविस्तारार्थं साहाय्यं कर्तुं शक्नोति, अपितु तेषां प्रतिस्पर्धां वर्धयितुं अपि शक्नोति। भविष्ये अन्तर्राष्ट्रीयकरणं अधिककम्पनीनां विकासाय मूलचालकशक्तिः भविष्यति । यथा यथा वैश्वीकरणप्रक्रिया गभीरा भवति तथा तथा अन्तर्राष्ट्रीयीकरणं महत्त्वपूर्णां भूमिकां निर्वहति एव ।