प्रौद्योगिकीयुद्धम् : एण्ड्रॉयड् बनाम आईफोन्, भविष्यं कः नियन्त्रयिष्यति ?
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पूर्वं एण्ड्रॉयड् शिबिरेण आईफोन् इत्यनेन सह प्रत्यक्षविग्रहः परिहृतः यतः उच्चस्तरीयविपण्ये अद्यापि आईफोन् इत्यस्य प्रबलं वर्चस्वम् अस्ति । परन्तु घरेलुमोबाइलफोनप्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा एण्ड्रॉयड्-शिबिरस्य प्रतिस्पर्धा अधिकाधिकं प्रबलतां प्राप्तवती, यत् आईफोनस्य विपण्यभागं चुनौतीं दत्त्वा अपि हुवावे-इत्यस्य पुनरागमनेन शीघ्रमेव बहूनां विपण्यं गृहीतम्
अस्मिन् वर्षे एण्ड्रॉयड् शिविरः नियमं भङ्गयति इति भासते यथा यथा सितम्बरमासः समीपं गच्छति तथा तथा xiaomi, oppo, vivo इत्यादयः प्रमुखाः ब्राण्ड्-संस्थाः प्रमुखाः मोबाईल-फोनाः मार्केट्-मध्ये प्रक्षेपणं कर्तुं सज्जाः सन्ति शिविरेषु, यत् एप्पल् कृते अतीव महत्त्वपूर्णम् अस्ति अपूर्वं आव्हानं भविष्यति।
प्रौद्योगिकीप्रतियोगितायाः स्फुलिङ्गः : कः राजा भविष्यति ?
iphone 16 श्रृङ्खलायाः विषये प्रकाशितानां कृते एण्ड्रॉयड् शिविरं घबराहटं जातम्, विशेषतः इमेजिंग् इत्यस्य दृष्ट्या iphone 16 इत्यस्य नूतनं उन्नयनं, एण्ड्रॉयड् प्रमुखस्य शक्तिशाली प्रदर्शनं च महतीं विवादं चर्चां च जनयति।
कार्यक्षमतायाः दृष्ट्या snapdragon 8gen4 तथा dimensity 9400 इत्येतयोः ऊर्जादक्षतायां पूर्णतया सुधारः अभवत्, येन एप्पल् इत्यस्य लाभः महत्त्वपूर्णतया दुर्बलः अभवत् अतः अपि महत्त्वपूर्णं यत् एण्ड्रॉयड्-शिबिरेण विभिन्नानि स्मार्ट-अन्तर-संयोजन-प्रणालीनां निर्माणं आरब्धम् अस्ति यद्यपि एप्पल्-पारिस्थितिकीतन्त्रेण सह अनुभवः अद्यापि तुलनीयः नास्ति तथापि निर्माणव्ययस्य स्थानीयानुभवस्य च दृष्ट्या तस्य स्पष्टाः लाभाः सन्ति
अग्रे मार्गः - कः अधिकः स्थिरः अस्ति ?
प्रौद्योगिक्याः विकासेन सह मोबाईलफोनः केवलं साधनात् अधिकं जातः, जीवनस्य भागः अपि अभवत्, जनानां जीवनशैल्याः अपि परिवर्तनं कर्तुं शक्नोति। भविष्ये एण्ड्रॉयड् शिबिरः iphone इत्यस्य आव्हानानां प्रति कथं प्रतिक्रियां दास्यति? एप्पल्-संस्थायाः कृते सेप्टेम्बर-मासे आगामि-सम्मेलनं महत्त्वपूर्णः क्षणः भविष्यति, यतः अस्मिन् समये तेषां स्वशक्तिं सिद्धं कर्तुं, स्वस्थानं निरन्तरं सुदृढं कर्तुं च आवश्यकता वर्तते |.
एण्ड्रॉयड् शिविरं विशालपरीक्षायाः सामनां कुर्वन् अस्ति यत् तेषां शीघ्रं मार्केट् परिवर्तनस्य अनुकूलनं करणीयम् अस्ति तथा च भविष्ये स्पर्धायां लाभं प्राप्तुं स्वस्य तकनीकीस्तरस्य निरन्तरं सुधारः करणीयः।
अन्ते मोबाईल-फोन-उद्योगस्य राजा कः भविष्यति ? काल एव वक्ष्यति।