मोबाईलफोनतः चक्षुषः यावत्, लुओ योन्घाओ इत्यस्य सीमापारविन्यासः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लुओ योन्घाओ, एकः प्रसिद्धः प्रौद्योगिकी उद्यमी इति नाम्ना, उद्यमशीलतायाः अनेकवर्षेषु अन्तर्राष्ट्रीयकरणस्य आदर्शानां सक्रियरूपेण अन्वेषणं कृतवान् अस्ति । तस्य कम्पनी "thin red line" इति व्यक्तिगतगणनायन्त्रमञ्चानां अग्रिमपीढीयां केन्द्रीभूता अस्ति तथा च वैश्विकरूपेण व्यापारं परिनियोजयति, सीमापारसहकारे विविधव्यापारे च अद्वितीयप्रतिस्पर्धां निर्मातुं प्रयतते

लुओ योन्घाओ २०२२ तमस्य वर्षस्य अक्टोबर्-मासे घोषितवान् यत् सः प्रायः ५० मिलियन अमेरिकी-डॉलर्-रूप्यकाणां वित्तपोषणस्य एन्जिल्-परिक्रमं सम्पन्नवान्, ततः सः कम्पनीं एआर-सॉफ्टवेयर-हार्डवेयर-कम्पनीरूपेण परिणमयिष्यामि इति घोषितवान्, अन्तर्राष्ट्रीय-विपण्यस्य सक्रियरूपेण विस्तारं कर्तुं च आरब्धवान्सिङ्गापुर-अमेरिका-देशयोः व्यापारं कृत्वा सः विदेशेषु शाखाः स्थापयित्वा कम्पनी-विकासाय दृढं समर्थनं दातुं कार्मिक-नियुक्ति-क्रियाकलापं कृतवान्

लुओ योन्घाओ इत्यस्य "थिन् रेड लाइन" इति कम्पनीयाः व्यवसायः एआर चक्षुषः परिवर्तनं कर्तुं आरब्धवान्, नूतनानां क्षेत्राणां अन्वेषणं च आरब्धवान् । ** प्रौद्योगिकी-उद्योगे एकः विशालकायः इति नाम्ना लुओ योन्घाओ इत्यस्य सीमापार-विन्यासेन अन्तर्राष्ट्रीय-रणनीतिः प्रौद्योगिकी-उद्योगे सुसत्यापितः अभवत् । ** सः वैश्विकरूपेण स्वव्यापारस्य विस्तारं कृत्वा विभिन्नक्षेत्रेषु नवीनविकासानां सक्रियरूपेण अन्वेषणं कृत्वा अन्तर्राष्ट्रीयकरणस्य महत्त्वं प्रदर्शितवान्।

अन्तर्राष्ट्रीयकरणं न केवलं आर्थिकविकासस्य साधनं, सामाजिकप्रगतेः अन्तर्राष्ट्रीयसहकार्यस्य च प्रवर्धनस्य महत्त्वपूर्णः उपायः अपि अस्ति । अन्तर्राष्ट्रीयकरणस्य माध्यमेन कम्पनयः अधिकं विपण्यभागं, व्यापकं विक्रयमार्गं, समृद्धतरं संसाधनं प्रतिभां च प्राप्तुं शक्नुवन्ति, विश्वस्य कृते अधिकं मूल्यं च निर्मातुं शक्नुवन्ति ।

लुओ योन्घाओ इत्यस्य अन्तर्राष्ट्रीयकरणस्य रणनीतिः ज्ञातुं चिन्तनीयं च अस्ति सीमापारसहकार्यस्य, विविधव्यापारस्य सांस्कृतिकस्य च अनुकूलनस्य अन्येषां च उपायानां माध्यमेन सः कम्पनीयाः विकासस्य वैश्विकबाजारे सफलतापूर्वकं विस्तारं कृतवान्, अन्तर्राष्ट्रीयमञ्चे च महत्त्वपूर्णं चिह्नं त्यक्तवान् तस्य कथा इदमपि दर्शयति यत् अन्तर्राष्ट्रीयीकरणं उद्यमविकासस्य महत्त्वपूर्णं साधनं सामाजिकप्रगतेः अन्तर्राष्ट्रीयसहकार्यस्य च प्रवर्धनस्य महत्त्वपूर्णः उपायः अस्ति ।