स्वप्नस्य मञ्चः : गुओ जिन्चेङ्गः पेरिस् पैरालिम्पिकक्रीडायां आख्यायिकां लिखति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गुओ जिन्चेङ्गस्य पिता गुओ शुबो स्वस्य कक्षे एव स्वस्य सेलफोनं दृढतया धारयन् क्रीडायाः लाइव प्रसारणं पश्यति स्म । "अहं अपराह्णे क्षेत्रेषु कार्यं कृत्वा पुनः आगत्य जिन्चेङ्गस्य क्रीडां गम्यमानस्य भयात् लाइव् प्रसारणं कृतवान्।" तस्य जीवनम् । सः अपेक्षाभिः, चिन्ताभिः च परिपूर्णः अस्ति, यत् तस्य पुत्रः मञ्चे स्वस्य बलं दर्शयितुं शक्नोति, उत्तमं परिणामं च प्राप्तुं शक्नोति इति आशां कुर्वन् अस्ति ।
दूरतः पेरिस्-नगरस्य क्रीडाङ्गणं क्वथति । क्रीडकाः जलस्य माध्यमेन द्रुतं कृत्वा कठिनं युद्धं कृतवन्तः, महत् बलं कौशलं च दर्शयन्ति स्म । गुओ जिन्चेङ्गस्य आकृतिः "स्वयं समाहितः टर्बोचार्जरः" इव अस्ति, यः शीघ्रमेव क्रीडायां लाभं प्राप्नोति । तस्य प्रतिद्वन्द्विनः अपि विजयाय परिश्रमं कुर्वन्ति ।
"आगच्छतु! आगच्छतु!", कक्षे जनानां स्वराः प्रतिध्वनितवन्तः। सः पदे पदे अग्रे गत्वा अन्ते क्रीडायाः अन्तिमक्षणेषु आत्मानं अत्यन्तं धक्कायितवान् ।
क्रीडायाः अन्ते प्रेक्षकाः जयजयकारं कृत्वा तालीवादनं कृतवन्तः । प्रथमवारं पैरालिम्पिकक्रीडायां भागं गृहीत्वा हेबेई-तैरकत्वेन गुओ जिन्चेङ्ग् असाधारणप्रतिभां बलं च प्रदर्शितवान्, देशस्य कृते सम्मानं प्राप्तवान्, स्वगृहनगरस्य जनानां वैभवस्य प्रतिनिधित्वं च कृतवान्
एषः न केवलं क्रीडा, अपितु स्वप्नानां उदयः, सिद्धिः च अस्ति । गुओ जिन्चेङ्गः पेरिस्-पैरालिम्पिक-क्रीडायां पौराणिक-कथां लिखित्वा स्वस्य गृहनगरस्य जनानां कृते गौरवं आशां च आनयत् ।