भ्रूणं भयभीतं, उच्चैः वस्तूनि क्षिप्य, कुलक्रूरता च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सूर्यमहोदयः तत् दिवसं स्मरणं कृतवान्, समुदायस्य मौनं भग्नम्, काचपुटस्य भङ्गस्य शब्दः, अप्रत्याशितवेदना च सः शान्तं कर्तुं असमर्थः अभवत् पत्नी चिकित्सालयं प्रेषिता वैद्यः भ्रूणः तुल्यकालिकरूपेण स्थिरः इति ज्ञातवान्, परन्तु भ्रूणस्य हृदयस्पन्दनस्य अधिकं निरीक्षणं कर्तुं अनुशंसितवान् । एषा समग्रप्रक्रिया तनावपूर्णा चिन्ता च आसीत् ।
यदा ते गृहं प्रत्यागतवन्तः तदा सूर्यमहोदयस्य मुखं श्रमेन चिन्तया च परिपूर्णम् आसीत् । तस्य पत्नी चोटकारणात् वेदनाम् अनुभवति स्म, ततः शनैः शनैः शौचालयं गता, सः दिवसे कार्यं कर्तुं गतः, वासः परिवर्तनार्थं स्वपत्न्याः चिकित्सालयं नीतवान् रात्रौ, सप्ताहान्ते च स्वपत्न्याः प्रसवपूर्वपरीक्षायै नेतुम् अवकाशं गृहीतवान् ।
समुदायनिवासिनः स्मरणं कृतवन्तः यत् मित्राणां सामुदायिकसम्पत्तिमण्डलेन एकदा स्मरणं जारीकृतं यत् उच्चैः ऊर्ध्वतायां वस्तुनि न क्षिपन्तु इति। परन्तु यदा कश्चन घटना भवति तदा ते तत् पूर्वानुमानं कर्तुं न शक्नुवन्ति, अप्रत्याशित-सङ्घर्षः तेषां जीवनं परिवर्तयति ।
पुलिसैः निगरानीयता आहूता, परन्तु समयः, पर्यावरणम् इत्यादीनां कारकानाम् कारणात् तस्मिन् भिडियो केवलं श्वेतवर्णीयः परवलयः एव गृहीतः । सामुदायिकसम्पत्त्याः प्रबन्धनम् अपि अन्वेषणे सहकार्यं कृत्वा अधिकांशस्वामिभ्यः डीएनए-सूचनाः एकत्रितवान् । सूर्यमहोदयस्य हृदयं प्रश्नैः अपेक्षाभिः च परिपूर्णम् अस्ति, तस्य कानूनी, चिकित्सा, जीवनस्य च आव्हानानां सामना कर्तव्यः, तत्सह, तस्य बालकानां, पत्न्याः च विचारः करणीयः।
यदा सूर्यमहोदयः एतत् सर्वं चिन्तयति स्म तदा तस्य भावाः उतार-चढावम् अनुभवन्ति स्म स्वपत्न्याः सौम्य-आरामेन सः क्रमेण शान्तः अभवत् ।
एतत् तेषां अनुभवस्य एकः भागः एव अस्ति कदाचित् तेषां जीवने पुनः एतादृशानां दुर्घटनानां सम्मुखीभवनं भविष्यति। परन्तु एतादृशानां आव्हानानां सम्मुखे ते आशावादीः एव तिष्ठन्ति, भविष्यं आशा-प्रेम-पूर्णं भविष्यति इति आशां कुर्वन्ति ।