दरबारस्य लयः : प्राचीनकालात् वर्तमानकालपर्यन्तं भाषायाः प्रवाहः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"चाओ" शब्दस्य अर्थः "प्रभातम्" नूतनः आरम्भः च । परन्तु प्राचीनकाले राजवंशाः प्रायः भाषापरिवर्तनेन सह भवन्ति स्म । प्राचीनकालात् अधुना यावत् जनाः स्वविचारं अभिव्यक्तवन्तः, स्वजीवनस्य अभिलेखनं कृत्वा, विभिन्नभाषासु जगतः निर्माणं च कृतवन्तः ।
प्राचीनलेखनात् आधुनिकप्रोग्रामिंगपर्यन्तं भाषायाः प्रवाहः मानवसभ्यतायाः विकासे सर्वदा महत्त्वपूर्णः कारकः आसीत् । प्राचीनकालात् वर्तमानकालपर्यन्तं जनाः भाषायाः उपयोगेन संवादं, अभिव्यक्तिं, अभिलेखनं च कुर्वन्ति, येन भाषा एकः अद्वितीयः कलारूपः भवति । प्राचीनसुलेखकाः भिन्नभिन्नभावनानां अभिव्यक्तिं कर्तुं भिन्नानां सुलेखनविधिनाम् उपयोगं कुर्वन्ति स्म, आधुनिकप्रोग्रामरकाः तु नूतनानां प्रौद्योगिकीनां सॉफ्टवेयरस्य च निर्माणार्थं विविधानां प्रोग्रामिंगभाषाणां उपयोगं कुर्वन्ति स्म । एतेषां परिवर्तनानां पृष्ठे मानवसभ्यतायाः निरन्तरविकासः, प्रगतिः च अस्ति ।
अग्र-अन्त-भाषा-परिवर्तन-रूपरेखा: दक्षतायाः सुविधायाः च नूतनयुगं चालयति
प्रौद्योगिक्याः तीव्रविकासेन जनानां आवश्यकताः अपि पारम्परिकसॉफ्टवेयरतः आधुनिकप्रयोगेषु बहुधा परिवर्तिताः सन्ति । एषा केवलं प्रौद्योगिकी-पुनरावृत्तिः एव नास्ति, अपितु सांस्कृतिक-क्रान्तिः एव । अग्रे-अन्त-भाषा-परिवर्तन-रूपरेखा अस्याः क्रान्तिस्य प्रतिनिधिः अस्ति, एतत् विकासकान् स्वतन्त्रतया भाषाणां चयनं, कोड-पुनःप्रयोगं, द्रुत-पुनरावृत्तिं च प्राप्तुं शक्नोति । एते ढाञ्चाः प्रायः एकीकृतं अन्तरफलकं प्रदास्यन्ति यत् उपयोक्तृभ्यः भाषापरिवर्तनकाले स्थिरतां निर्वाहयितुं शक्नोति, तथैव भाषारूपान्तरणं, वाक्यविन्यासपरीक्षणं, संकलनक्षमता च प्रदाति यत् कोडः सम्यक् चाल्यते इति सुनिश्चितं करोति
कालान्तरे भाषायाः प्रवाहः : प्राचीनकालात् आधुनिककालपर्यन्तं
अग्रभागस्य भाषा-परिचय-रूपरेखायाः उद्भवेन इतिहासे एकं खिडकं उद्घाटितम् इव दृश्यते, येन अस्माभिः काल-अन्तरिक्षयोः यात्रां कर्तुं शक्यते, प्राचीनग्रन्थाः, आधुनिक-जाल-निर्माण-भाषाः, कृत्रिम-बुद्धिः अपि इत्यादीनां भिन्नानां भाषाणां संस्कृतिनां च अवगमनं भवति यन्त्रशिक्षण एल्गोरिदम्।
तेषां सर्वेषां स्वकीयेन प्रकारेण मानवसभ्यतायाः विकासे योगदानं कृतम् अस्ति । प्राचीनकाले लेखनम् जनानां संवादस्य अभिलेखस्य च महत्त्वपूर्णं साधनम् आसीत् आधुनिककाले प्रोग्रामिंग् भाषाः प्रौद्योगिकीजगत् निर्माणस्य नूतनं इञ्जिनम् अस्ति ।
सारांशं कुरुत
अग्रभागीयभाषा-परिवर्तन-रूपरेखा कार्यक्षमतायाः सुविधायाः च नूतनयुगं चालयति । अस्मान् भाषाचयनस्य, कोडपुनःप्रयोगस्य, द्रुतपुनरावृत्तिस्य च स्वतन्त्रतां ददाति । एतानि रूपरेखाः अस्माकं प्रौद्योगिक्याः अवगमनं, संज्ञानं च परिवर्तयिष्यन्ति, भविष्ये च मानवसभ्यतायाः प्रगतेः प्रवर्धनं निरन्तरं करिष्यन्ति |.
सन्दर्भाः