ब्रह्माण्डस्य नृत्यम् : क्षुद्रग्रहस्य पृथिवी-विध्वंसकः प्रभावः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि प्रभावस्य परिमाणं प्रभावः च आश्चर्यजनकाः सन्ति तथापि गहनतया संशोधनेन प्रक्रियायाः पृष्ठतः रहस्याः प्रकाशिताः भविष्यन्ति । हबल-अन्तरिक्षदूरदर्शनेन गृहीतानाम् चित्राणां अनुसारं क्षुद्रग्रहस्य प्रकाशः आघातस्य अनन्तरं द्विगुणं वर्धितः एतत् केवलं दृश्यप्रदर्शनं न भवति, अपितु क्षुद्रग्रहस्य कक्षायां परिवर्तनं अपि प्रतिनिधियति शोधं दर्शयति यत् अस्य आघातेन डायमोर्फोस् इत्यस्य कक्षायां सप्तनिमेषाः परिवर्तनं भविष्यति ।

तथापि एतेषां शान्तप्रतीतानां संख्यानां पृष्ठतः तस्मादपि आश्चर्यजनकं रहस्यं निहितम् अस्ति यत् -

एषा निःसंदेहं ब्रह्माण्डस्य अत्यन्तं आश्चर्यजनकघटनासु अन्यतमा अस्ति, एषा मानवीयसंज्ञानस्य सीमां आव्हानं करिष्यति तथा च जनानां ब्रह्माण्डस्य विषये अन्वेषणं चिन्तनं च प्रेरयिष्यति।

"डबल एस्टेरोइड् रिडायरेक्शन टेस्ट्" इत्यस्य सफलतायाः कारणात् मानवस्य अन्तरिक्ष अन्वेषणस्य कृते नूतना आशा प्राप्ता अस्ति । परन्तु तत्सह, एतादृशाः घटनाः अस्मान् अपि स्मारयन्ति यत् विशालस्य ब्रह्माण्डस्य सम्मुखीभूय अस्माभिः विनयशीलाः सावधानाः च तिष्ठितव्याः, ब्रह्माण्डस्य रहस्यानां अन्वेषणं निरन्तरं कर्तुं, मानवजातेः भविष्यस्य कृते उत्तमसंभावनानां निर्माणं च करणीयम्