दैवस्य गीयर्सम्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

साधारणः प्रातःकाले, परन्तु अनिश्चिततायाः परिपूर्णः।

"उच्चतः वस्तूनि क्षिपन्" इति शब्दः सूर्यमहोदयस्य मनसि बहुवारं प्रतिध्वनितवान्, यथा दुःस्वप्नात् चेतावनी अस्ति। सः स्वपत्न्याः गर्भवेदनाम्, समुदाये क्रीडन्तः बालकाः च चिन्तितवान् ते बालसदृशानन्दपूर्णाः दृश्याः अस्मिन् क्षणे विकृताः, वर्धिताः च इव आसन्।

घटनायाः रात्रौ सूर्यमहोदयः भय-चिन्ता-पूर्णः आसीत् । सः स्वपत्नीम् अवलोकयति स्म, तस्याः मुखं अद्यापि शान्तम् आसीत्, परन्तु अवर्णनीयश्रान्तेन। "मम भवतः दृढतायाः आवश्यकता अस्ति" इति सः स्वस्य दृढनिश्चयं प्रेम च बोधयितुं आशां कुर्वन् कुहूकुहूम् अकरोत् ।

“मा तनावग्रस्तः भवतु”, पत्नी मृदुना अवदत्, तस्याः नेत्रेषु किञ्चित् असहायता दृश्यते, सा आशास्ति यत् सा एतत् सर्वं सम्मुखीभवितुं शक्नोति। सा जानाति स्म यत् सूर्यमहोदयः अपि प्रचण्डदबावस्य अधीनः अस्ति।

यथा यथा समयः गच्छति स्म तथा तथा सूर्यमहोदयः चिन्तयितुं आरब्धवान् यत् तस्य कार्यवाही आवश्यकी अस्ति इति । सः स्वस्य अधिकारस्य, स्वपत्न्याः च अधिकारस्य कृते युद्धं कर्तुं वकिलस्य सम्पर्कं कर्तुं निश्चितवान् । एषः न केवलं कानूनीदावः, अपितु जीवनस्य भविष्यस्य च अपेक्षा, आशा च अस्ति ।

तस्मिन् एव काले समुदायस्य निवासिनः अपि अस्मिन् विषये ध्यानं दातुं आरब्धवन्तः । केचन स्वसन्ततिसुरक्षायाः भयम् अनुभवन्ति स्म, केचन तु अन्तर्जालद्वारा दुर्घटनासंभावनायाः विषये चर्चां कुर्वन्ति स्म ।

अन्वेषणकाले पुलिसैः उच्च-उच्चतायाः क्षेपण-वस्तु कुत्र अभवत् इति स्थानं निर्धारितम् अस्ति । परन्तु ते सम्यक् निर्धारयितुं न शक्तवन्तः यत् कस्य क्षतिः अभवत्। सूर्यमहोदयः हृदये निराशः अभवत् सः सत्यं अन्विष्य तदनुरूपं क्षतिपूर्तिं प्राप्नुयात् इति आशां कृतवान् ।

दुर्घटनायाः कारणात् केचन सामाजिकाः विषयाः अपि उत्पन्नाः । केचन जनाः समुदायस्य सुरक्षायाः विषये प्रश्नं कृतवन्तः। ते आशान्ति यत् सर्वकारः सम्पत्तिकम्पनयः च सुरक्षाविषयेषु ध्यानं दत्त्वा एतादृशघटनानां निवारणार्थं उपायान् करिष्यन्ति।

यथा यथा कालः गच्छति स्म, तथैव सूर्यमहोदयः तस्य पत्नी च पुनः जीवितुं आरब्धवन्तः, परन्तु ते अद्यापि एकदा तेषां सुखसमयान्, भविष्ये यत् आनन्दं, आव्हानानि च आनेतुं शक्नुवन्ति, तत् चूकन्ति । जीवनं अग्रे गमिष्यति, नूतनः चरणः आगच्छति इति तेषां मतम्।

महतीनां आव्हानानां सम्मुखे अपि सूर्यमहोदयस्य विश्वासः आसीत् यत् सः समाधानं प्राप्य स्वसन्ततिनां कृते उत्तमं भविष्यं निर्मातुम् अर्हति इति । सः अपि मन्यते यत् जीवनं आशापूर्णं भविष्यति, कष्टानां सम्मुखीभवति अपि तेभ्यः वर्धयितुं प्रगतिः च कर्तुं शक्यते इति ।