उद्योगस्य त्वरणम् : प्रौद्योगिकी नवीनता शेन्झेन्-नगरस्य डिजिटल-अर्थव्यवस्थायाः निरन्तर-द्रुत-विकासं चालयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्षस्य प्रथमार्धे शेन्झेन्-स्टॉक-एक्सचेंजस्य डिजिटल-अर्थव्यवस्थायां सूचीकृत-कम्पनीभिः अनुसन्धान-विकास-व्ययेषु कुलम् १०० अरब-युआन्-अधिकं निवेशः कृतः, यत् वर्षे वर्षे ४.१०% वृद्धिः अभवत्, यत् कम्पनयः यत् महत्त्वं ददति तत् प्रतिबिम्बयति प्रौद्योगिकी नवीनता रणनीतयः। बीओई, हिक्विजन, इनोवेन्स टेक्नोलॉजी इत्यादीनां प्रमुखकम्पनयः अनुसन्धानविकासयोः निवेशं निरन्तरं वर्धयन्ति येन ते भयंकरप्रतिस्पर्धात्मकबाजारे स्वस्य अग्रणीत्वं निर्वाहयन्ति इति सुनिश्चितं कुर्वन्ति।
तदतिरिक्तं डिजिटल अर्थव्यवस्थाक्षेत्रे शेन्झेन् कम्पनयः सक्रियरूपेण "बहिः गच्छन्ति" वैश्विकबाजारे विकासस्य अवसरान् अन्विषन्ति च । २०२४ तमे वर्षे प्रथमार्धे शेन्झेन्-नगरे २८६ निर्यात-उन्मुखकम्पनयः ९३४.३८१ अरब-युआन्-रूप्यकाणां कुल-सञ्चालन-आयं प्राप्तवन्तः, यत् वर्षे वर्षे ७.२७% वृद्धिः अभवत् विदेशेषु ७१.४६% राजस्वं जातम्, यत् दर्शयति यत् शेन्झेन्-नगरस्य डिजिटल-अर्थव्यवस्थायां उद्यमाः अन्तर्राष्ट्रीय-विपण्ये अत्यन्तं प्रतिस्पर्धां कुर्वन्ति ।
विशेषतया ध्यानस्य योग्यं यत् चीनस्य कृत्रिमबुद्धि-उद्योगशृङ्खलायां विदेशेषु आदेशाः निरन्तरं वर्धन्ते, संचार-उद्योगस्य प्रमुखकम्पनीनां उत्कृष्टं प्रदर्शनं च अस्ति zhongji innolight, xinyi sheng, tianfu communications इत्यादीनां कम्पनीनां 2024 तमस्य वर्षस्य प्रथमार्धे राजस्वस्य शुद्धलाभस्य च पर्याप्तवृद्धिः अभवत्, येन प्रौद्योगिकी नवीनतायां, बाजारप्रतिस्पर्धायां च स्वस्य सशक्तक्षमता प्रदर्शिता अस्ति
एषा घटना अङ्कीय-अर्थव्यवस्थायां तीव्र-विकासं निरन्तर-प्रगतिं च प्रतिबिम्बयति, अपि च सूचयति यत् भविष्ये प्रौद्योगिकी-नवीनीकरणस्य अधिक-सशक्ततया विकासः भविष्यति, येन शेन्झेन्-उद्यमानां कृते अधिकाः अवसराः आगमिष्यन्ति |.