"चोरी" इति शब्दस्य लोकप्रियता - कार-डिजाइन-सौन्दर्यशास्त्रस्य विषये जनस्य चर्चायाः प्रति यु जिंग्मिन्-महोदयस्य प्रतिक्रियातः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यु जिंग्मिन् इत्यस्य प्रतिक्रिया : १.शाओमी कारानाम् स्टाइलिंग् इत्यस्य प्रतिक्रियारूपेण saic passenger vehicles इत्यस्य कार्यकारी उपमहाप्रबन्धकः yu jingmin इत्यनेन सार्वजनिकरूपेण xiaomi कारानाम् डिजाइन-अवधारणायाः विषये असन्तुष्टिः प्रकटिता, तथा च उक्तं यत् "पोर्शे इत्यस्य दृष्टिकोणस्य प्रतिलिपिः सल्लाहः न भवति" इति तस्य वचनेन नेटिजन्स् मध्ये उष्णविमर्शाः उत्पन्नाः, अपि च जनानां कार-डिजाइन-सौन्दर्यशास्त्रस्य विषये गहनचिन्तनं प्रेरितम् । सः मन्यते यत् साहित्यचोरी सफलव्यापारप्रतिरूपः अस्ति, परन्तु तत्सहकालं सः एतत् बोधयति यत् साहित्यचोरी सर्वेऽपि सफलाः पद्धतयः न सन्ति, विशेषतः वाहनक्षेत्रे, सांस्कृतिक-डिजाइन-दृष्ट्या च सावधानीपूर्वकं विश्लेषणस्य आवश्यकता वर्तते
“चोरी” इत्यस्य द्विगुणार्थः- १.यु जिङ्ग्मिन् इत्यस्य प्रतिक्रियायाः कारणात् अपि किञ्चित् विवादः अभवत् । अनेकाः नेटिजनाः मन्यन्ते यत् एतत् प्रथमवारं न भवति यत् saic इत्यस्य मॉडल्-मध्ये डिजाइन-सन्दर्भाः ऋणं गृहीतवन्तः, तथा च एते ऋण-व्यवहाराः प्रायः उद्योगे सामान्यघटना भवन्ति तस्मिन् एव काले केचन नेटिजनाः मन्यन्ते यत् यदि सर्वाणि वाहनकम्पनयः saic इव सन्ति तर्हि सम्पूर्णः वाहन-उद्योगः साहित्यचोरीचक्रे पतति, समाजस्य स्थगितम् अपि भविष्यति
कारस्य डिजाइनस्य विषये फोक्सवैगनस्य सौन्दर्यदृष्टिः : १."चोरी" इत्यस्य एषा चर्चा कारस्य डिजाइनस्य सौन्दर्यशास्त्रस्य विषये जनानां चिन्तनं अपि प्रतिबिम्बयति । अन्तिमेषु वर्षेषु जनाः अधिकं व्यक्तिगतं आरामदायकं च वाहनचालनस्य अनुभवं प्राप्तुं आशां कुर्वन्तः कारस्य स्टाइलिंग् इत्यस्य डिजाइनस्य, आन्तरिकस्य च विषये अधिकं ध्यानं दत्तवन्तः परन्तु तस्मिन् एव काले जनाः कार-निर्माणस्य संस्कृतिस्य च सम्बन्धे अपि ध्यानं दातुं आरब्धवन्तः, विशेषतः "चोरी-चोरी" इति शब्दस्य उद्भवः, चर्चा च, येन जनाः कार-निर्माणस्य सौन्दर्यशास्त्रस्य विषये अधिकं गभीरं चिन्तनं कर्तुं प्रेरिताः
भविष्यस्य प्रवृत्तिः : १.नित्यं परिवर्तमानस्य सामाजिकवातावरणस्य प्रौद्योगिकीविकासस्य च सम्मुखे वयं कथं वाहननिर्माणस्य प्रौद्योगिक्याः च उन्नतिं उत्तमरीत्या प्रवर्धयितुं शक्नुमः, सांस्कृतिकसौन्दर्यमूल्यानां च सन्तुलनं कथं निर्वाहयितुं शक्नुमः? वाहन-उद्योगस्य भावि-विकासाय एषः एव मूल-विषयः भविष्यति । सम्भवतः, उत्तरं गहनतरसांस्कृतिकविनिमयद्वारा अधिकविशिष्टसार्थकवाहनसंस्कृतेः संयुक्तरूपेण निर्माणे डिजाइनसंकल्पनानां विषये चिन्तने च निहितम् अस्ति।