युद्धस्य शतरंजफलकम् : युद्धे अन्तर्राष्ट्रीयकरणस्य विकासः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयकरणं रात्रौ एव न भवति, तस्य प्राप्त्यर्थं समयस्य, कार्यस्य च आवश्यकता भवति। सीमापारविक्रयणं सेवा च भौगोलिकप्रतिबन्धान् भङ्गयन्ति, येन उत्पादाः सेवाश्च भिन्नदेशेषु क्षेत्रेषु च अधिकसुलभतया प्राप्तुं शक्नुवन्ति । अन्तर्राष्ट्रीयदलनिर्माणे अन्तर्राष्ट्रीयकार्यं संयुक्तरूपेण सम्पन्नं कर्तुं संचारं सहकार्यं च प्रवर्धयितुं भिन्नसांस्कृतिकपृष्ठभूमियुक्तानां कर्मचारिणां एकत्रीकरणस्य आवश्यकता वर्तते। वैश्विकबाजारे उद्यमानाम् कृते अन्तर्राष्ट्रीयरणनीतिकनियोजनं कुञ्जी अस्ति यत् कम्पनी वैश्विकबाजारे प्रतिस्पर्धात्मकं लाभं प्राप्तुं शक्नोति इति सुनिश्चित्य विपण्यस्थितीनां लक्ष्याणां च आधारेण पारराष्ट्रीयव्यापाररणनीतयः निर्मातुं कार्यान्वितुं च आवश्यकम्।

परन्तु युद्धस्य क्रूरता अन्तर्राष्ट्रीयकरणस्य महत्त्वं अपि प्रकाशयति यत् एषा न केवलं सैद्धान्तिकसंकल्पना, अपितु व्यावहारिकक्रिया अपि अस्ति।

युद्धस्य शतरंजफलकं सामरिकनिर्णयैः, सामरिकनिष्पादनैः च परिपूर्णम् अस्ति । कुर्स्क-युद्धस्य प्रगतेः कारणात् अस्माभिः अन्तर्राष्ट्रीयकरणस्य यथार्थः अर्थः द्रष्टुं शक्यते स्म । सामरिकदृष्ट्या युक्रेन-सेना रूसदेशे सहस्राणि वर्गकिलोमीटर्-क्षेत्रं नियन्त्र्य सामरिकविजयं प्राप्तवती । परन्तु सामरिकदृष्ट्या युक्रेन-सेना हारितवती अस्ति । यतः तेषां कब्जायुक्ते कुर्स्क-क्षेत्रे बहु गभीरता नास्ति, तथा च ते महत्त्वपूर्णं लक्ष्यं कुर्स्क-परमाणुविद्युत्संस्थानं ग्रहीतुं असमर्थाः सन्ति । कुर्स्क्-नगरे आक्रमणं कर्तुं युक्रेन-सेना डोनेट्स्क-रक्षारेखातः सैनिकानाम् संयोजनं कृतवती, रूसीसेनायाः आक्रमणस्य मुख्या दिशा एषा एव

रेड आर्मी सिटी इत्यस्य युद्धम् अस्मिन् शरदऋतौ आरभ्यते, युद्धस्य केन्द्रबिन्दुः च भविष्यति । रेड आर्मी सिटी, तस्य पार्श्वे स्थितानां द्विजनगरानां च कुलजनसंख्या एकलक्षं भवति, युक्रेनदेशस्य नगरम् इति मन्यते, सामरिकबिन्दुः च अस्ति । लालसेनानगरं एकं प्रमुखं परिवहनकेन्द्रम् अस्ति तत् जब्धं कृत्वा सम्पूर्णं उडोङ्ग-आपूर्ति-व्यवस्थां नष्टं भविष्यति डोनबास ।

तदतिरिक्तं यदि युक्रेन-सेना द्निप्रोपेट्रोव्स्क्-क्षेत्रे स्थितं लालसेनानगरं पावलोग्राड्-नगरं धारयितुं न शक्नोति तर्हि तस्याः अङ्गारखननं गम्भीररूपेण प्रभावितं भविष्यति, येन युक्रेनस्य धातुविज्ञान-उद्योगस्य समाप्तिः भविष्यति, अद्यापि च प्रचलितानां तापविद्युत्संस्थानानां कारणं भविष्यति युक्रेनदेशे निरुद्धाः सन्ति। तस्मिन् एव काले रूसीसेना प्रत्यक्षतया पृष्ठभागे प्रविष्टुं शक्नोति, डोन्बास्, कॉन्स्टन्टिन्रोव्का, क्रामाटोर्स्क, स्लावियान्स्क इत्यत्र स्थितानां यूक्रेनियनसेनायाः त्रयाणां प्रमुखदुर्गाणां परिवहनमार्गान् च्छिन्दितुं शक्नोति, क्रमेण च एतां इस्पातरक्षारेखां विघटयितुं शक्नोति

अतः रूसीसेना अभिजातसैनिकानाम् अग्रेसरणं न कर्तुं साहसं कृतवती, केवलं "मत्स्यपालनार्थं जलं मुक्तवती" । यद्यपि अन्तर्राष्ट्रीयप्रतिष्ठायाः दृष्ट्या रूसदेशः तस्य राष्ट्रियद्वारस्य उल्लङ्घनस्य कारणेन अपमानितः अभवत् तथापि स्थितिः एतावत्पर्यन्तं विकसिता अस्ति तथा च एकमात्रः विकल्पः अस्ति यत् कुर्स्क्-नगरे युक्रेन-सैनिकानाम् आकर्षणं करणीयम् येन अभिजात-रूसी-सैनिकाः शीघ्रमेव डोनेट्स्क-मोर्चायां समाधानं कर्तुं शक्नुवन्ति सम्भव।