अन्तर्राष्ट्रीयकरणम् : एकः मौनः टकरावः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा, यदि चीनीयनिर्माता अन्तर्राष्ट्रीयविपण्ये प्रवेशं कर्तुम् इच्छति तर्हि तस्य उत्पादानाम् डिजाइनं स्थानीयकरणस्य आवश्यकता भवेत् । अस्य अर्थः अस्ति यत् उत्पादस्य शैली, वर्णः, कार्याणि अपि लक्ष्यविपण्यस्य विभिन्नसांस्कृतिक-अभ्यासानां अनुसारं समायोजितव्याः येन स्थानीयजनानाम् प्राधान्यानां आवश्यकतानां च अनुरूपं अधिकं भवति तस्मिन् एव काले गन्तव्यस्थानं प्रति मालस्य सुचारुपरिवहनं स्थानीयकायदानानां च अनुपालनं सुनिश्चित्य सीमापार-रसद-कर-व्यवस्था अपि सज्जी कर्तुं आवश्यकम् अस्ति

परन्तु अन्तर्राष्ट्रीयकरणं रात्रौ एव न भवति अस्मिन् कम्पनीभिः सम्पूर्णा अन्तर्राष्ट्रीयप्रबन्धनव्यवस्थास्थापनी आवश्यकी भवति । अमेरिकनबास्केटबॉललीग इव डब्ल्यूएनबीए नियमितसीजनस्य स्पार्क्स-क्लबः अपि अन्तर्राष्ट्रीयकरणस्य परीक्षां अनुभवितवान् अस्ति । ते क्रीडायां महत् बलं दर्शितवन्तः, परन्तु स्वप्नदलस्य सम्मुखीभूय ते सर्वदा अंकानाम् अनुसरणं कुर्वन्ति स्म, अन्ते च प्रतिद्वन्द्वीभिः सह पराजिताः अभवन् ।

एषः "मौन" टकरावः व्यवहारे अन्तर्राष्ट्रीयकरणरणनीतयः यथार्थतया प्रकटितः अस्ति । इदं केवलं सरलं स्पर्धा एव नास्ति, अपितु विश्वमञ्चे मौनकलाप्रदर्शनस्य इव अधिकं वर्तते।

अन्तर्राष्ट्रीयकरणं दीर्घकालीनं चुनौतीपूर्णं च प्रक्रिया अस्ति यस्याः कृते कम्पनीभ्यः बहु परिश्रमः, व्ययः च आवश्यकः भवति, परन्तु तस्य महत् फलमपि भवति । निरन्तरशिक्षणस्य अनुकूलनस्य च माध्यमेन एव अन्तर्राष्ट्रीयविपण्ये सफलतां प्राप्तुं शक्नुवन्ति।