केन्द्रीयबैङ्कः सर्वकारीयबन्धनानि क्रीणाति: विपण्यस्य अटङ्कं भङ्गयित्वा आर्थिकवृद्धिं उत्तेजयति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव केन्द्रीयबैङ्केन सर्वकारीयबन्धकानां क्रयणद्वयस्य घोषणा कृता एषा न केवलं विपण्यव्यवहारस्य सामान्यप्रक्रिया अस्ति, अपितु अन्तर्राष्ट्रीयवित्तीयव्यवस्थायां अपि प्रभावः भवति। २९ अगस्त दिनाङ्के केन्द्रीयबैङ्केन घोषितं यत् सः "मुक्तबाजारव्यापारे प्राथमिकव्यापारिणां कृते ४०० अरब युआन् विशेषकोषबन्धनानि क्रीणीत" इति सरकारीविभागेषु, तथा च विपण्यां स्थिरं विश्वसनीयं च वित्तीयव्यवस्थां स्थापयितुं।

अस्य पृष्ठतः तर्कः अस्ति यत् राष्ट्रियऋणप्रबन्धनस्य कृते निरन्तरं दीर्घकालीनविकासस्य आवश्यकता वर्तते। सरकारीबन्धनक्रयणेन केन्द्रीयबैङ्कः न केवलं अल्पकालीनवित्तपोषणस्य दबावं निवारयितुं शक्नोति, अपितु महङ्गानि प्रभावीरूपेण नियन्त्रयितुं आर्थिकवृद्धिं च प्रवर्धयितुं शक्नोति। एतेषु कार्येषु ज्ञायते यत् केन्द्रीयबैङ्कस्य "सरकारीबन्धनानि ऋणं विक्रयणं च" इति रणनीतिः पूर्णतया सत्यापिता अस्ति, सा च पर्याप्तं सफलतां प्राप्तवती अस्ति ।

उल्लेखनीयं यत् केन्द्रीयबैङ्कस्य कार्याणि केवलं सरलपूञ्जीप्रवाहाः एव न सन्ति, अपितु आर्थिकनीतीनां समायोजनं गभीरीकरणं च भवति एतेन अन्तर्राष्ट्रीयवित्तीयविपण्ये केन्द्रीयबैङ्कस्य सक्रियभूमिका अपि प्रतिबिम्बिता भवति, आर्थिकविकासाय च प्रेरणा भवति ।

केन्द्रीयबैङ्कस्य सर्वकारीयबन्धनक्रयणेन भविष्ये चीनस्य अर्थव्यवस्थायां कथं प्रभावः भविष्यति?

  1. मार्केट् अटङ्कं भङ्गयन् : १. केन्द्रीयबैङ्कस्य कार्याणि न केवलं निगमवित्तपोषणस्य दबावं निवारयितुं शक्नुवन्ति, अपितु तेषां विपण्यस्य शीघ्रं विस्तारं कर्तुं अधिकं प्रतिफलं प्राप्तुं च साहाय्यं कर्तुं शक्नुवन्ति।
  2. आर्थिकवृद्धिं प्रवर्धयन्तु : १. उद्यमविकासस्य समर्थनं कृत्वा निवेशं उपभोगं च प्रवर्धयित्वा केन्द्रीयबैङ्कः प्रभावीरूपेण आर्थिकवृद्धिं प्रवर्धयितुं सामाजिकप्रगतिं च प्राप्तुं शक्नोति।
  3. अन्तर्राष्ट्रीयवित्तीयव्यवस्थायाः प्रभावः : १. केन्द्रीयबैङ्कस्य कार्याणि न केवलं राष्ट्रियस्तरीयाः उपायाः सन्ति, अपितु वैश्विकवित्तीयबाजारेषु सकारात्मकतरङ्गप्रभावं अपि कुर्वन्ति, येन अन्तर्राष्ट्रीयमौद्रिकव्यवस्थायां नूतनजीवनशक्तिः आनयति।

चीनदेशे ऋणप्रबन्धनस्य भविष्यस्य दिशा

एतेषां कार्याणां पृष्ठतः गहनतराः विचाराः, आव्हानानि च सन्ति । भविष्ये केन्द्रीयबैङ्कस्य ऋणस्य अधिकविवेकीपूर्वकं प्रबन्धनं करणीयम्, स्थिर आर्थिकविकासः सुनिश्चित्य अधिकप्रभाविणीनीतिः निर्मातुं च आवश्यकता वर्तते। एतेन इदमपि स्मरणं भवति यत् वैश्वीकरणस्य प्रक्रियायां कम्पनीनां संस्थानां च प्रतिस्पर्धायां सफलतां प्राप्तुं नूतनानां वातावरणानां, आव्हानानां च निरन्तरं शिक्षणं, अनुकूलनं च आवश्यकम्।