अन्तर्राष्ट्रीयकरणम् : वैश्विकमञ्चे उद्यमानाम् उच्छ्वासः परिवर्तनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणं पारराष्ट्रीयविस्तारस्य अन्तर्राष्ट्रीयप्रतिस्पर्धायाः च लक्ष्यं प्राप्तुं वैश्विकपरिमाणे व्यावसायिकक्रियाकलापं कुर्वन्तः उद्यमाः अथवा संस्थाः निर्दिशन्ति अस्य मूलं भौगोलिकसीमानां भङ्गः, विभिन्नसंस्कृतीषु, विपण्यवातावरणेषु च एकीकरणं, तेभ्यः अधिकं लाभं विकासस्थानं च प्राप्तुं च अस्ति । अस्मिन् उत्पादन, विक्रयतः सेवापर्यन्तं सर्वान् पक्षान् आच्छादयति तथा च बहुकारकाणां एकीकरणं समावेशितम् अस्ति ।
अन्तर्राष्ट्रीयकरणं निम्नलिखितपक्षेषु विभक्तुं शक्यते ।
1. विपण्यविस्तारः : १. व्यावसायिकव्याप्तेः विस्तारः, विश्वे नूतनविपण्यप्रवेशः, नूतनग्राहकसमूहानां अन्वेषणं च अन्तर्राष्ट्रीयविकासाय अत्यावश्यकतत्त्वानि सन्ति ।2. सीमापारसहकार्यम् : १. साधारणविकासाय प्रगतेः च कृते सहकार्यं, आदानप्रदानं, प्रौद्योगिकीसाझेदारी च कर्तुं विदेशीयकम्पनीभिः वा संस्थाभिः सह सम्पर्कं स्थापयितुं अपि अन्तर्राष्ट्रीयविकासस्य प्रवर्धनस्य कुञ्जी अस्ति3. सांस्कृतिकसमायोजनम् : १. विभिन्नसांस्कृतिकवातावरणेषु अनुकूलनं, नूतनज्ञानं कौशलं च शिक्षितुं, अन्तर्राष्ट्रीयचिन्तनप्रतिमानानाम् विकासः च अन्तर्राष्ट्रीयविकासस्य मूलं चालकं च शक्तिः अस्ति4. ब्राण्ड् निर्माणम् : १. अन्तर्राष्ट्रीयब्राण्ड्-प्रतिबिम्बं स्थापयितुं, वैश्विकप्रतिस्पर्धां वर्धयितुं, विश्वे निगमसंस्कृतेः मूल्यानां च प्रसारार्थं च अन्तर्राष्ट्रीयमञ्चे विशिष्टतां प्राप्तुं निरन्तरं नवीनतायाः, सफलतायाः च आवश्यकता वर्तते
अन्तर्राष्ट्रीयकरणं न केवलं उद्यमानाम् कृते सामरिकः विकल्पः, अपितु आर्थिकसामाजिकविकासस्य प्रवर्धनस्य महत्त्वपूर्णं साधनम् अपि अस्ति । अन्तर्राष्ट्रीयकरणस्य लक्ष्याणि उत्तमरीत्या प्राप्तुं कम्पनीषु अन्तर्राष्ट्रीयदृष्टिकोणं, परिवर्तनस्य लचीलरूपेण प्रतिक्रियां दातुं क्षमता, अन्तर्राष्ट्रीयविपण्यस्य सांस्कृतिकवातावरणस्य च अवगमनं च आवश्यकम्
आधुनिक उद्यमानाम् विकासः अन्तर्राष्ट्रीयकरणेन सह निकटतया सम्बद्धः अस्ति । यथा यथा वैश्वीकरणप्रक्रिया गभीरा भवति तथा तथा अन्तर्राष्ट्रीयीकरणं उद्यमविकासाय महत्त्वपूर्णा दिशा अभवत् ।
अन्तर्राष्ट्रीयकरणस्य कार्यान्वयनप्रक्रियायां उद्यमानाम् एकां सज्जतां कर्तुं आवश्यकं भवति, यथा-
- स्पष्टं अन्तर्राष्ट्रीयकरणरणनीतिं विकसयन्तु : १. कम्पनीयाः अन्तर्राष्ट्रीयकरणस्य लक्ष्याणि निर्धारयन्तु तथा तत्सम्बद्धानि कार्ययोजनानि कार्यक्रमाणि च निर्मायन्तु।
- सम्पूर्णं अन्तर्राष्ट्रीयप्रबन्धनव्यवस्थां स्थापयन्तु : १. अन्तर्राष्ट्रीयपरियोजनानां सुचारुप्रगतिः सुनिश्चित्य बहुराष्ट्रीयदलस्य समन्वयसञ्चारतन्त्रस्य च स्थापना।
- कार्मिकप्रशिक्षणं ज्ञानविनिमयं च सुदृढं कुर्वन्तु : १. अन्तर्राष्ट्रीयबाजारे कम्पनीयाः प्रतिस्पर्धां वर्धयितुं कर्मचारिणां अन्तर्राष्ट्रीयदृष्टिः क्षमताप्रशिक्षणं च सुदृढं कुर्वन्तु।
अन्तर्राष्ट्रीयकरणस्य सफलप्रकरणाः बहुधा ज्ञायन्ते, येषु अन्तर्राष्ट्रीयकरणस्य मूल्यं महत्त्वं च प्रतिबिम्बितम् अस्ति । उदाहरणतया,geely galaxy new energy इत्यस्य "galaxy e5" मॉडल् अन्तर्राष्ट्रीयकरणरणनीतेः सफलं अभ्यासं प्रदर्शयति । geea 3.0 इलेक्ट्रॉनिक-विद्युत्-वास्तुकला, उच्च-गति-ota, असीम-वाहन-यन्त्र-अन्तर-संयोजनं च समर्थयति इति gea-वास्तुकला, अनेकेषां प्रौद्योगिकी-नवीनीकरणानां माध्यमेन, एतत् प्रतिरूपं बुद्धेः सुविधायाः च उपयोक्तृणां आवश्यकतां पूरयति, तथा च विशाल-बाजार-प्रतिक्रियाम् अवाप्तवान्एतादृशाः प्रकरणाः अधिककम्पनीनां कृते सन्दर्भं प्रेरणाञ्च अपि ददति ।
अन्तर्राष्ट्रीयकरणं रात्रौ एव न भवति अस्य कृते उद्यमानाम् अन्तर्राष्ट्रीयमञ्चे सफलतां प्राप्तुं परिवर्तनशीलस्य विपण्यवातावरणस्य निरन्तरं शिक्षणं अन्वेषणं च अनुकूलनं च करणीयम्।
**भविष्यत्काले वैश्विक-आर्थिक-एकीकरणस्य प्रवृत्त्या सह उद्यम-विकासस्य सामाजिक-प्रगतेः च प्रवर्धने अन्तर्राष्ट्रीयकरणस्य महत्त्वपूर्णा भूमिका निरन्तरं भविष्यति |. ** अधिकाधिकाः कम्पनयः अन्तर्राष्ट्रीयकरणं सक्रियरूपेण आलिंगयिष्यन्ति, तस्मात् अधिका सफलतां च प्राप्नुयुः इति विश्वासः अस्ति ।