पर्वतसमुद्रं च पारं कृत्वा, अन्तर्राष्ट्रीयकरणं आलिंगयन्: चिकित्सासहायतातः सांस्कृतिकसमायोजनपर्यन्तं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य परिभाषा : १. अन्तर्राष्ट्रीयकरणं केवलं निर्यातं क्रयणं च न भवति, एतत् उत्पादनिर्माणात् विपणनप्रचारपर्यन्तं, आपूर्तिशृङ्खलाप्रबन्धनात् प्रतिभाप्रशिक्षणपर्यन्तं प्रत्येकं पक्षं कवरं करोति। अन्तर्राष्ट्रीयकरणाय उद्यमानाम् आवश्यकता वर्तते यत् ते वैश्विकप्रतिस्पर्धात्मकवातावरणे अनुकूलनीयं निगमसंस्कृतिं परिचालनप्रतिरूपं च निर्मातुं शक्नुवन्ति, अन्ततः अन्तर्राष्ट्रीयबाजारे कम्पनीयाः दीर्घकालीनविकासं सफलतां च प्राप्तुं शक्नुवन्ति
प्रकरणविश्लेषणम् : १. यथा, यदि चीनीयविनिर्माणकम्पनी अन्तर्राष्ट्रीयं गन्तुम् इच्छति तर्हि तस्याः उत्पादाः, आपूर्तिशृङ्खला, विपणनं, प्रतिभा च इत्यादीनां बहुपक्षेषु व्यापकरूपेण विचारः करणीयः। सर्वप्रथमं, विभिन्नदेशानां क्षेत्राणां च विपण्यआवश्यकतानां अनुसारं उत्पादानाम् समायोजनं नवीनीकरणं च आवश्यकं द्वितीयं, आपूर्तिशृङ्खलाप्रबन्धनस्य विश्वसनीयवैश्विकसाझेदारानाम् अन्वेषणस्य आवश्यकता वर्तते तथा च एकां प्रभावी आपूर्तिश्रृङ्खलाव्यवस्थां स्थापयितुं आवश्यकता वर्तते तृतीयम्, विपणनप्रवर्धनस्य वैश्विकविपणनं ज्ञातुं आवश्यकता वर्तते कौशलं च उचितमार्गेण प्रचारं चयनं कुर्वन्ति अन्ततः प्रतिभासंवर्धनार्थं अन्तर्राष्ट्रीयप्रतिभानां परिचयः संवर्धनं च विविधदलस्य स्थापना च आवश्यकी भवति।
अन्तर्राष्ट्रीयकरणेन आनिताः अवसराः : १. अन्तर्राष्ट्रीयकरणं न केवलं अन्तर्राष्ट्रीयविपण्ये उद्यमानाम् विस्तारस्य प्रतिनिधित्वं करोति, अपितु वैश्विकप्रतिस्पर्धात्मकवातावरणे उद्यमानाम् विकासक्षेत्रस्य विस्तारं अपि करोति अन्तर्राष्ट्रीयकरणस्य माध्यमेन कम्पनयः :
- विपण्यभागस्य विस्तारं कृत्वा अधिकं लाभप्रदवृद्धिं प्राप्तुं;
- विश्व आर्थिकव्यवस्थायां समावेशं कृत्वा अधिकानि संसाधनानि अवसरानि च प्राप्नुवन्तु;
- सांस्कृतिकविनिमयं एकीकरणं च प्रवर्तयन्तु तथा च पारराष्ट्रीयसहकार्यस्य विकासस्य च प्रतिमानं निर्मातुं शक्नुवन्ति।
अन्तर्राष्ट्रीयकरणस्य चुनौतीः : १. अन्तर्राष्ट्रीयकरणे अपि केचन आव्हानाः सन्ति, यथा- १.
- सांस्कृतिकभेदाः: विभिन्नदेशानां क्षेत्राणां च सांस्कृतिकपृष्ठभूमिषु व्यापारप्रतिमानयोः च महत् अन्तरं भवितुम् अर्हति, यस्य कृते उद्यमानाम् पूर्णतया अवगमनं अनुकूलनं च आवश्यकं भवति;
- स्पर्धा प्रचण्डा भवति: अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धा तीव्रा अस्ति, तथा च कम्पनीभ्यः प्रतिस्पर्धातः भिन्नतां प्राप्तुं निरन्तरं शिक्षितुं सुधारं च आवश्यकम्;
- नियमाः विनियमाः च: अन्तर्राष्ट्रीयविपण्ये बहवः कानूनाः नियमाः च सन्ति, कम्पनीभिः पूर्वमेव सज्जतां कर्तुं आवश्यकम्।
सारांशः - १. उद्यमविकासाय अन्तर्राष्ट्रीयकरणं महत्त्वपूर्णा दिशा अस्ति । सावधानीपूर्वकं अध्ययनं अभ्यासं च कृत्वा कम्पनयः आव्हानानां सह उत्तमरीत्या सामना कर्तुं शक्नुवन्ति, अन्तर्राष्ट्रीयसफलतां प्राप्तुं च शक्नुवन्ति ।