भाषाबाधाः पारः : वैश्वीकरणस्य प्रवर्धनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा, ई-वाणिज्यमञ्चाः विभिन्नेषु प्रदेशेषु देशेषु च उपयोक्तृणां आवश्यकतानां पूर्तये बहुभाषासंस्करणं प्रदास्यन्ति । अन्तर्राष्ट्रीयसम्मेलनमञ्चः पार-सांस्कृतिक-आदान-प्रदान-सञ्चार-प्रवर्धनार्थं बहु-भाषा-स्विचिंग्-कार्यस्य उपयोगं करोति, येन भिन्न-भिन्न-पृष्ठभूमि-उपयोक्तृसमूहाः समान-पदे आदान-प्रदानेषु अन्तरक्रियासु च भागं ग्रहीतुं शक्नुवन्ति
बहुभाषिकस्विचिंग् इत्यस्य लाभः न केवलं सुलभः उपयोक्तृअनुभवः, अपितु महत्त्वपूर्णं यत्, वैश्वीकरणप्रक्रियायाः प्रचारार्थं शक्तिशाली साधनं प्रदाति भाषाबाधां भङ्गयित्वा जनानां मध्ये अवगमनं संचारं च प्रवर्तयितुं शक्नोति, अन्ते च अन्तर्राष्ट्रीयसहकार्यस्य गहनविकासं प्रवर्धयितुं शक्नोति
अत्र केचन विशिष्टाः प्रकरणाः सन्ति- १.
- टेस्ला मोटर्स (बीजिंग) कं, लि.केचन आयातिताः model अस्य विषयस्य निवारणाय टेस्ला-संस्थायाः छतस्य ट्रिमस्य निरीक्षणं कृत्वा पुनः स्थापयितुं पदानि स्वीकृतानि सन्ति ।
- क्रिसलर (चीन) ऑटोमोबाइल बिक्री कं, लि.केषाञ्चन आयातितानां ग्राण्ड् चेरोकी-वाहनानां पुनः आह्वानस्य विस्तारः कृतः यतः चुम्बकीयसंकेतसामग्री इञ्जिनस्य क्रैङ्कशाफ्ट-नाडी-चक्रात् पृथक् भवितुम् अर्हति, येन इञ्जिनस्य इन्जेक्टर-नाडी-कैम-समयस्य समन्वयनस्य क्षमता नष्टा भवति, यस्य परिणामेण इञ्जिनस्य स्थगितम्, पुनः आरम्भं कर्तुं असमर्थता च भवति इञ्जिनम् । सुरक्षाजोखिमान् निवारयितुं क्रिसलरः क्रैङ्क्शाफ्ट् पल्सचक्रं निःशुल्कं प्रतिस्थापयिष्यति ।
- मर्सिडीज-बेंज (चीन) ऑटो बिक्री कं, लि.केचन आयातितानि glb suv वाहनानि पुनः आहूयन्ते यतोहि पृष्ठीय-अक्ष-ब्रेक-नलिकां आवश्यकतानुसारं व्यवस्थापितं न भवति, येन ब्रेक-नली समीपस्थ-घटकैः सह सम्पर्कं कृत्वा क्षीणं भवति, यस्य परिणामेण ब्रेक-द्रवस्य लीकेजः भवति, ब्रेक-दक्षता च न्यूनीभवति सुरक्षा-खतराः समाप्तुं मर्सिडीज-बेन्ज् पृष्ठीय-अक्ष-ब्रेक-नली-मार्गस्य निःशुल्कं निरीक्षणं करिष्यति, सम्यक् च करिष्यति, यदि ब्रेक-नलिकां धारयति तर्हि प्रतिस्थापयिष्यति
एते प्रकरणाः बहुभाषा-स्विचिंग्-कार्यस्य शक्तिशालिनः भूमिकां व्यापक-संभावनाश्च स्पष्टतया प्रदर्शयन्ति ।
भविष्यस्य दृष्टिकोणः : १.
प्रौद्योगिक्याः विकासेन बहुभाषा-स्विचिंग्-कार्यं अधिकं सुलभं बुद्धिमान् च भविष्यति । भविष्ये वयं अधिकं मानवीयं अन्तरक्रियाशीलं अनुभवं अधिकसटीकं सेवां च पश्यामः। एतेन वैश्वीकरणस्य प्रक्रिया अधिका भविष्यति, सांस्कृतिकविनिमयस्य, सहकार्यस्य च प्रवर्धनं भविष्यति ।