अन्तर्राष्ट्रीयकरणम् : मेन्टौगौ-मण्डलं हरित-उच्चगुणवत्तायुक्तं परिवर्तनं विकासं च अग्रणी अस्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्षेत्रीयबाधां भङ्गयित्वा वैश्विकमूल्यशृङ्खलायाः संयुक्तरूपेण निर्माणम्
अन्तर्राष्ट्रीयकरणं एकं जटिलं व्यापकं च अवधारणा अस्ति यत् वैश्विकपरिमाणे व्यावसायिकक्रियाकलापं कुर्वन् अन्तर्राष्ट्रीयमानकानां मानदण्डानां च आधारेण संचालनं विकासं च कुर्वन्तं उद्यमं वा संस्थां वा निर्दिशति बीजिंग-नगरस्य महत्त्वपूर्णक्षेत्रीय-औद्योगिककेन्द्रत्वेन मेन्टौगौ-मण्डलं अन्तर्राष्ट्रीयकरणस्य नूतनानां प्रतिमानानाम् अन्वेषणं सक्रियरूपेण करोति तथा च प्रौद्योगिकी, संस्कृतिः, पारिस्थितिकी च मूलरूपेण क्षेत्रीय-उद्योगानाम् परिवर्तनं, उन्नयनं च प्रवर्धयति
उच्चप्रौद्योगिकी-उद्योगेषु ध्यानं दत्त्वा हरितं न्यून-कार्बन-रूपान्तरणं च प्राप्नुवन्तु
मेन्टौगौ-मण्डलेन सदैव आग्रहः कृतः यत् "प्रौद्योगिकी" विकासस्य मौलिकः चालकशक्तिः अस्ति, तथा च कृत्रिमबुद्धिः, अति-उच्च-परिभाषा-डिजिटल-श्रव्य-दृश्य-हृदय-चिकित्सा-उपकरणानाम् इत्यादीनां उच्च-प्रौद्योगिकी-उद्योगानाम् विकासाय प्रतिबद्धः अस्ति निरन्तर अन्वेषणस्य अभ्यासस्य च माध्यमेन वयं औद्योगिकसंरचनायाः उन्नयनं प्रवर्धयिष्यामः तथा च वैश्विक औद्योगिकशृङ्खलायां सक्रियरूपेण एकीकरणं करिष्यामः।
सांस्कृतिकविरासतां उत्तराधिकारं प्राप्य पर्यटनस्थलस्य निर्माणं कुर्वन्तु
मेन्टौगौ-मण्डलं लालसम्पदां पारम्परिकसंस्कृत्या च समृद्धम् अस्ति, तथा च बीजिंग, तियानजिन्, हेबेइ-नगरेषु सूक्ष्म-अवकाशानां कृते प्रथमः विकल्पः अस्ति । ऐतिहासिकसांस्कृतिकसंसाधनानाम् उत्खननं कृत्वा पर्यटनविकासेन सह संयोजनेन सांस्कृतिकतत्त्वानि नगरनिर्माणे एकीकृत्य नूतनानि पर्यटनस्थलानि निर्मान्ति
पारिस्थितिकीसंरक्षणस्य विकासस्य च समन्वयः एकता च
मेन्टौगौ-मण्डलं "पारिस्थितिकीमण्डलम्" रणनीतिं स्वस्य मूलरूपेण गृह्णाति, हरित-कम-कार्बन-विकासं प्रवर्धयति, पर्यावरणसंरक्षणं च सक्रियरूपेण पारिस्थितिकी-बहाली-परियोजनानां श्रृङ्खलां करोति यथा पर्वतानाम्, नद्यः, एकीकृत-संरक्षण-पुनर्स्थापन-परियोजनानां च वनानि, कृषिभूमिः, सरोवराणि, तृणानि, रेत च, तथा च सम्पूर्णं पारिस्थितिकीतन्त्रं पर्यावरणसंरक्षणव्यवस्थां च निर्मातुं योङ्गडिङ्गनद्याः व्यापकप्रबन्धनम्। एतेन उद्यमविकासाय उत्तमं विकासस्थानं निर्मीयते तथा च स्थानीयसमुदायस्य जीवनस्य उत्तमगुणवत्ता अपि प्राप्यते ।
भविष्यस्य दृष्टिकोणः : परस्परसम्बन्धः, साझेदारी, विजय-विजयः च
अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां मेन्टौगौ-मण्डलं घरेलु-विदेशीय-साझेदारैः सह आदान-प्रदानं सहकार्यं च सुदृढं करिष्यति, सक्रियरूपेण विपण्य-स्थानस्य विस्तारं करिष्यति, "अन्तर-संयोजनस्य" "साझेदारी-विजय-विजयस्य" च लक्ष्याणि प्राप्तुं प्रयतते एतेन मेन्टौगौ-मण्डलं क्षेत्रीय-औद्योगिक-केन्द्रं भवितुं अन्तर्राष्ट्रीय-व्यापार-केन्द्राणां कृते महत्त्वपूर्णं मञ्चं च भवितुं प्रवर्धितं भविष्यति, येन आर्थिक-विकासे योगदानं भविष्यति |.