वैश्विकमञ्चं प्रति गमनम् : अन्तर्राष्ट्रीयकरणरणनीतयः विकासः आव्हानानि च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य महत्त्वं भौगोलिकप्रतिबन्धान् भङ्गयितुं, विपण्यस्थानस्य विस्तारं कर्तुं, उद्यमानाम् अधिकं प्रतिस्पर्धात्मकं लाभं आनेतुं च अस्ति । एषा रणनीतिः न केवलं कम्पनीभ्यः अधिकलाभमार्जिनं प्राप्तुं साहाय्यं कर्तुं शक्नोति, अपितु उत्पादनव्ययस्य न्यूनीकरणं कर्तुं नूतनवृद्धिबिन्दून् उद्घाटयितुं च शक्नोति । परन्तु अन्तर्राष्ट्रीयकरणं रात्रौ एव न भवति अस्मिन् उद्यमानाम् विविधतापूर्णचिन्तनक्षमता, परिचालनक्षमता च आवश्यकी भवति ।
अन्तर्राष्ट्रीयकरणस्य आवश्यकता अस्ति यत् उद्यमानाम् वैश्विकविपण्ये परिवर्तनस्य निरन्तरं शिक्षणं अनुकूलनं च करणीयम् । भयंकरप्रतिस्पर्धायुक्ते वैश्विकवातावरणे कम्पनीभिः प्रतिस्पर्धातः भिन्नतां प्राप्तुं निरन्तरं स्वरणनीतिं समायोजयितुं आवश्यकम् अस्ति । यथा, अन्तर्राष्ट्रीयकरणरणनीतिः कम्पनीभ्यः विपणानाम् विस्तारं कर्तुं, अधिकलाभमार्जिनं प्राप्तुं, उत्पादनव्ययस्य न्यूनीकरणे च सहायकं भवितुम् अर्हति
अन्तर्राष्ट्रीयकरणस्य विकासः, आव्हानानि च
उद्यमानाम् विकासदिशारूपेण अन्तर्राष्ट्रीयकरणेन सरलसीमापारविक्रयणात् व्यापकरणनीतिकविन्यासपर्यन्तं परिवर्तनं जातम् वैश्विक-आर्थिक-एकीकरणस्य प्रगतेः, प्रौद्योगिकी-प्रगतेः च सह अन्तर्राष्ट्रीयीकरणस्य महत्त्वं अधिकं स्पष्टं जातम्, उद्यमानाम् भावि-विकास-दिशां च निरन्तरं प्रभावितं करिष्यति |.
अन्तर्राष्ट्रीयकरणरणनीतेः विकासः निम्नलिखितलक्षणं दर्शयति ।
- विपण्यविस्तारात् मूल्यवर्धनपर्यन्तं: प्रारम्भिकं अन्तर्राष्ट्रीयकरणं केवलं विदेशेषु विपण्येषु उत्पादानाम् विक्रयणं कृत्वा विपण्यस्य विस्तारं राजस्वं वर्धयितुं च आसीत् । परन्तु आर्थिकवैश्वीकरणेन प्रौद्योगिकी उन्नत्या च कम्पनीभिः एतत् अवगन्तुं आरब्धम् यत् अन्तर्राष्ट्रीयकरणस्य महत्त्वं न केवलं विपण्यविस्तारः, अपितु अधिकं महत्त्वपूर्णं यत् वैश्विकविपण्ये उपयुक्तसाझेदारानाम् अन्वेषणं, दीर्घकालीनसहकारसम्बन्धानां स्थापना, अन्ततः संसाधनसमायोजनं च... मूल्यवर्धनम् ।
- एकव्यापारप्रतिरूपात् विविधविकासपर्यन्तं: पारम्परिक अर्थे अन्तर्राष्ट्रीयकरणं मुख्यतया उत्पादविक्रयणं उत्पादनं च केन्द्रीक्रियते तथापि विपण्यमागधायां परिवर्तनेन उपभोक्तृणां विविधीकरणेन च कम्पनयः अन्तर्राष्ट्रीयरणनीतयः विभिन्नव्यापारसम्बद्धेषु एकीकृत्य प्रयतन्ते, यथा अनुसंधानविकासः, प्रबन्धनम्, प्रतिभा training, etc. , अधिकव्यापकं अन्तर्राष्ट्रीयकरणरणनीतिं प्राप्तुं।
- सरलसीमापारव्यवहारात् गहनसहकार्यपर्यन्तं: पारम्परिकः सीमापारव्यवहारः केवलं मालस्य सरलः आदानप्रदानः एव भवति, यदा तु सच्चा अन्तर्राष्ट्रीयकरणेन कम्पनीभ्यः गहनतरसहकारीसम्बन्धं स्थापयित्वा मूल्यसाझेदारी प्राप्तुं आवश्यकम् अस्ति।
अन्तर्राष्ट्रीयकरणस्य आव्हानानि अपि प्रमुखानि सन्ति, यथा-
- सांस्कृतिकभेदाः भाषाबाधाः च: अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां सांस्कृतिकभाषाभेदाः महत्त्वपूर्णा समस्या अस्ति। सीमापार-सञ्चालनेषु कम्पनीभ्यः भिन्न-भिन्न-सांस्कृतिक-पृष्ठभूमिषु ग्राहक-आवश्यकतानां सावधानीपूर्वकं विचारः करणीयः भवति तथा च दुर्बोध-विग्रह-परिहाराय भिन्न-भिन्न-बाजार-वातावरण-अनुसारं उत्पादानाम् डिजाइनं प्रचारं च करणीयम्
- कानूनेषु, नियमेषु, नीतेषु च परिवर्तनम्: अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां कम्पनीभ्यः स्थानीयकायदानानां, नियमानाम्, नीतीनां च परिवर्तनं अवगन्तुं, स्थानीयकायदानानां अनुपालनं कृत्वा व्यावसायिकरणनीतयः निर्मातुं, तेषां कानूनीसञ्चालनं सुनिश्चितं कर्तुं च आवश्यकम् अस्ति
- विपण्यस्पर्धा प्रचण्डा अस्ति: वैश्वीकरणस्य डिग्री दिने दिने गभीरा भवति, अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति, अन्तर्राष्ट्रीयमञ्चे सफलतां प्राप्तुं उद्यमानाम् प्रतिस्पर्धायां निरन्तरं सुधारस्य आवश्यकता वर्तते।
अन्तर्राष्ट्रीयकरणं उद्यमविकासस्य प्रमुखा दिशा अस्ति यत् एतत् उद्यमानाम् वैश्विकप्रतिस्पर्धायां विशिष्टतां प्राप्तुं समर्थं कर्तुं शक्नोति तथा च अन्ततः मूल्यं अधिकतमं कर्तुं विकासलक्ष्यं प्राप्तुं शक्नोति।