वैश्विकमञ्चं प्रति गमनम् : अन्तर्राष्ट्रीयकरणरणनीतयः विकासः आव्हानानि च

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयकरणस्य महत्त्वं भौगोलिकप्रतिबन्धान् भङ्गयितुं, विपण्यस्थानस्य विस्तारं कर्तुं, उद्यमानाम् अधिकं प्रतिस्पर्धात्मकं लाभं आनेतुं च अस्ति । एषा रणनीतिः न केवलं कम्पनीभ्यः अधिकलाभमार्जिनं प्राप्तुं साहाय्यं कर्तुं शक्नोति, अपितु उत्पादनव्ययस्य न्यूनीकरणं कर्तुं नूतनवृद्धिबिन्दून् उद्घाटयितुं च शक्नोति । परन्तु अन्तर्राष्ट्रीयकरणं रात्रौ एव न भवति अस्मिन् उद्यमानाम् विविधतापूर्णचिन्तनक्षमता, परिचालनक्षमता च आवश्यकी भवति ।

अन्तर्राष्ट्रीयकरणस्य आवश्यकता अस्ति यत् उद्यमानाम् वैश्विकविपण्ये परिवर्तनस्य निरन्तरं शिक्षणं अनुकूलनं च करणीयम् । भयंकरप्रतिस्पर्धायुक्ते वैश्विकवातावरणे कम्पनीभिः प्रतिस्पर्धातः भिन्नतां प्राप्तुं निरन्तरं स्वरणनीतिं समायोजयितुं आवश्यकम् अस्ति । यथा, अन्तर्राष्ट्रीयकरणरणनीतिः कम्पनीभ्यः विपणानाम् विस्तारं कर्तुं, अधिकलाभमार्जिनं प्राप्तुं, उत्पादनव्ययस्य न्यूनीकरणे च सहायकं भवितुम् अर्हति

अन्तर्राष्ट्रीयकरणस्य विकासः, आव्हानानि च

उद्यमानाम् विकासदिशारूपेण अन्तर्राष्ट्रीयकरणेन सरलसीमापारविक्रयणात् व्यापकरणनीतिकविन्यासपर्यन्तं परिवर्तनं जातम् वैश्विक-आर्थिक-एकीकरणस्य प्रगतेः, प्रौद्योगिकी-प्रगतेः च सह अन्तर्राष्ट्रीयीकरणस्य महत्त्वं अधिकं स्पष्टं जातम्, उद्यमानाम् भावि-विकास-दिशां च निरन्तरं प्रभावितं करिष्यति |.

अन्तर्राष्ट्रीयकरणरणनीतेः विकासः निम्नलिखितलक्षणं दर्शयति ।

अन्तर्राष्ट्रीयकरणस्य आव्हानानि अपि प्रमुखानि सन्ति, यथा-

अन्तर्राष्ट्रीयकरणं उद्यमविकासस्य प्रमुखा दिशा अस्ति यत् एतत् उद्यमानाम् वैश्विकप्रतिस्पर्धायां विशिष्टतां प्राप्तुं समर्थं कर्तुं शक्नोति तथा च अन्ततः मूल्यं अधिकतमं कर्तुं विकासलक्ष्यं प्राप्तुं शक्नोति।