विश्वं आलिंग्य सीमां पारं कृत्वा : अन्तर्राष्ट्रीयकरणेन नूतनः विकासमार्गः उद्घाटितः भवति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य मूलं पारम्परिकं बन्दसंरचनं भङ्गयितुं, नूतनानि विपणयः अवसराः च अन्वेष्टुं, अन्तर्राष्ट्रीयविपण्यस्य गहनतया अन्वेषणं कृत्वा नूतनव्यापारप्रतिमानानाम् लाभस्रोतानां च विस्तारः भवति
अन्तर्राष्ट्रीयकरणम् : निगमविकासे नूतनं अध्यायं प्राप्तुं
अन्तर्राष्ट्रीयकरणस्य लक्ष्यं न केवलं विक्रयमार्गस्य विस्तारः, अपितु कम्पनीभ्यः स्वस्य लाभस्य व्यापकं विश्लेषणं कर्तुं लक्ष्यविपण्येषु भेदानाम् आधारेण रणनीतिकसमायोजनं कर्तुं च आवश्यकम् अस्ति यथा, यदि कश्चन वस्त्रब्राण्डः अन्तर्राष्ट्रीयकरणद्वारा विदेशेषु विपणानाम् विस्तारं करोति तर्हि सः न केवलं विक्रयमार्गाणां विस्तारं करिष्यति, अपितु स्थानीयग्राहकप्राथमिकतानि संस्कृतिं च ज्ञास्यति, तस्मात् अन्तर्राष्ट्रीयप्रवृत्तिभिः सह अधिकं सङ्गतानि उत्पादानि सेवाश्च विकसितानि भविष्यन्ति तथा च सच्चा अन्तर्राष्ट्रीयविकासः प्राप्स्यति।
अन्तर्राष्ट्रीयकरणरणनीतयः निर्माणं अभ्यासः च
अन्तर्राष्ट्रीयकरणस्य कार्यान्वयनप्रक्रियायां उद्यमानाम् आवश्यकता वर्तते यत् ते भृशं प्रतिस्पर्धात्मके अन्तर्राष्ट्रीयविपण्ये विशिष्टतां प्राप्तुं वैश्वीकरणस्य प्रक्रियायां निरन्तरं शिक्षितुं अनुकूलतां च कुर्वन्तु। सर्वप्रथमं कम्पनीनां लक्ष्यविपण्यस्य उपभोक्तृणां आवश्यकतानां च गहनबोधः भवितुं आवश्यकं तथा च विपण्यसंशोधनं विश्लेषणं च करणीयम्। द्वितीयं, कम्पनीनां स्वस्य सशक्ततानां दुर्बलतानां च आधारेण समुचितानाम् अन्तर्राष्ट्रीयकरणरणनीतीनां चयनं करणीयम्, यथा प्रत्यक्षतया विदेशेषु विपण्येषु प्रवेशः, एजेण्ट्-अथवा भागिनानां माध्यमेन प्रवेशः इत्यादयः, तदनुरूपव्यापारयोजनानि च निर्मातुं आवश्यकाः सन्ति अन्ते स्वस्य प्रबन्धनतन्त्रस्य निरन्तरं सुधारः, संसाधनानाम् उचितविनियोगः सुनिश्चितः, प्रभावी संचारसहकार्यतन्त्रस्य स्थापना च आवश्यकम्
अन्तर्राष्ट्रीयकरणस्य भविष्यम्
वैश्विक-आर्थिक-एकीकरणस्य, व्यापार-उदारीकरणस्य च प्रवृत्त्या सह अन्तर्राष्ट्रीयीकरणं महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, उद्यमानाम् कृते नूतन-विकास-अवकाशान् च आनयिष्यति |. भविष्ये अन्तर्राष्ट्रीयकरणस्य विकासदिशा अधिका विविधता भविष्यति, यत्र सांस्कृतिकसमायोजने सामाजिकदायित्वे च अधिकं बलं दत्तं भविष्यति, अधिकाः कम्पनयः राष्ट्रियसीमाः पारं कृत्वा अन्तर्राष्ट्रीयकरणद्वारा विश्वं आलिंगयितुं सामरिकलक्ष्याणि साधयिष्यन्ति।