सीमां लङ्घ्य वैश्विकावकाशान् आलिंगयन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा आर्थिकवैश्वीकरणस्य गतिः त्वरिता भवति तथा तथा उद्यमिनः विकासाय अधिकं स्थानं अन्विष्य वैश्वीकरणस्य अवसरान् अन्वेष्टुं अन्तर्राष्ट्रीयविपण्यं प्रति पश्यन्ति। अन्तर्राष्ट्रीयकरणम्, एषः शब्दः जनानां हृदयेषु गभीररूपेण निहितः अस्ति । परन्तु अन्तर्राष्ट्रीयकरणं रात्रौ एव भवति इति सरलप्रक्रिया नास्ति, अस्य कृते रणनीतिकनियोजनं, संसाधनसमायोजनं, सांस्कृतिकविनिमयः, अन्ततः अधिकविकासं मूल्यनिर्माणं च प्राप्तुं पारराष्ट्रीयदृष्ट्या समस्यानां समाधानं च कर्तुं क्षमता आवश्यकी भवति
अन्तर्राष्ट्रीयकरणस्य मूलम् : विविधाः दृष्टिकोणाः कार्याणि च
"अन्तर्राष्ट्रीयकरणम्" इति व्यापकार्थयुक्तः शब्दः, यः वैश्विकस्तरस्य उद्यमानाम्, संस्थानां च व्यावसायिकक्रियाकलापानाम् विस्तारस्य प्रतिनिधित्वं करोति । अस्मिन् अनेके पक्षाः समाविष्टाः सन्ति यथा-
- विपण्यविस्तारः : १. विदेशेषु शाखाः, एजेण्ट् वा सहकारीसंस्थाः स्थापयित्वा वयं नूतनेषु विपण्येषु प्रवेशं कर्तुं शक्नुमः तथा च वैश्विकविपण्यस्य विशालक्षमतायाः लाभं गृहीत्वा द्रुतव्यापारविकासं प्राप्तुं शक्नुमः।
- संसाधनसमायोजनम् : १. लाभस्य संयोजनं निर्मातुं निगमप्रतिस्पर्धां वर्धयितुं च नवीनप्रौद्योगिकीनां, उत्पादानाम्, सेवानां च संयुक्तरूपेण विकासाय अन्तर्राष्ट्रीयसाझेदारैः सह सहकार्यं प्राप्तुं प्रयतन्ते।
- सांस्कृतिक आदानप्रदानम् : १. विभिन्नसांस्कृतिकपृष्ठभूमिकानां जनानां सह आदानप्रदानं संचारं च सुदृढं कुर्वन्तु, भिन्न-भिन्न-अनुभवानाम् ज्ञानं च शिक्षन्तु, तस्य आकर्षणं च कुर्वन्तु, विविध-निगम-विकासं च प्रवर्धयन्तु
- वैश्वीकरणस्य रणनीतिः : १. अन्तर्राष्ट्रीयदृष्टिकोणेन सह प्रबन्धनव्यवस्थां स्थापयन्तु तथा च वैश्विकविपण्यं सशक्तं कर्तुं विभिन्नदेशेषु विपण्यभेदानाम् अनुसारं समायोजयन्तु।
अन्तर्राष्ट्रीययात्रा : राष्ट्रियसीमाः पारं कृत्वा विश्वस्य अवसरान् आलिंगयितुं
अन्तर्राष्ट्रीयकरणस्य महत्त्वं न केवलं विपणानाम् संसाधनानाञ्च विस्तारः, अपितु महत्त्वपूर्णं यत् पारराष्ट्रीयदृष्ट्या चिन्तयितुं समस्यानां समाधानं च कर्तुं क्षमता, या उद्यमानाम् विकासस्य विकासस्य च कुञ्जी भविष्यति। अन्तर्राष्ट्रीयकरणप्रक्रियायां सफलतां प्राप्तुं उद्यमिनः निम्नलिखितम् आवश्यकम् अस्ति ।
- पार-सांस्कृतिक-अवगमनम् : १. भिन्न-भिन्न-सांस्कृतिक-पृष्ठभूमि-मूल्यानां अवगमनेन एव वयं अधिकतया संवादं कर्तुं सहकार्यं च कर्तुं शक्नुमः, सांस्कृतिक-विग्रह-जनित-बाधान् च परिहरितुं शक्नुमः |.
- परिवर्तनस्य प्रतिक्रियां दातुं लचीलाः : १. अन्तर्राष्ट्रीयविपण्यं तीव्रगत्या परिवर्तमानं वर्तते, तथा च कम्पनीभिः विपण्यपरिवर्तनस्य अनुकूलतां प्राप्तुं अवसरान् च ग्रहीतुं च तीक्ष्णधारणा, द्रुतप्रतिक्रियाक्षमता च निर्वाहयितुम् आवश्यकम्।
- निरन्तरं शिक्षणं सुधारं च : १. अन्तर्राष्ट्रीयकरणं निरन्तरं शिक्षणस्य प्रगतेः च प्रक्रिया अस्ति उद्यमानाम् प्रतियोगितायां विशिष्टतां प्राप्तुं निरन्तरं नूतनं ज्ञानं अनुभवं च अवशोषयितुं आवश्यकम्।
निगमन
"अन्तर्राष्ट्रीयकरणम्" अवसरैः, आव्हानैः च परिपूर्णा यात्रा अस्ति, अन्ततः अधिकविकासं मूल्यनिर्माणं च प्राप्तुं उद्यमिनः अन्वेषणं, अभ्यासं, शिक्षणं च निरन्तरं कर्तुं प्रवृत्ताः सन्ति।