डिजाइन आत्मा : xiaomi su7 इत्यस्य “टेम्पलेट्” तथा डिजाइन दर्शनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्याः डिजाइन-अवधारणायाः पोर्शे-तायकन-इत्यनेन सह सूक्ष्मसादृश्यं वर्तते, ययोः द्वयोः अपि "टेम्पलेट्"-नियमानाम् अनुसरणं भवति । तायकनस्य सवारीयाः ऊर्ध्वता न्यूना अस्ति, अधिकं क्रीडाकारस्य इव, परन्तु तस्य "टेम्पलेट्" अद्यापि सम्मानितः अस्ति । एतेन व्यावहारिकतायाः क्रीडालुतायाः च सन्तुलनं कर्तुं xiaomi auto इत्यस्य लक्ष्यं प्रतिबिम्बितम् अस्ति । परन्तु xiaomi su7 इत्यस्य डिजाइनः केवलं अनुकरणं नास्ति ।
एतत् "टेम्पलेट्" स्वकीयलक्षणैः सह संयोजयति, विद्युत्वाहनक्षेत्रे च सफलतापूर्वकं प्रगतिम् अकरोत् । यथा, su7 इत्यस्य फास्टबैक् आकारः केवलं वायुप्रतिरोधाय न, अपितु स्थानस्य कार्यक्षमतायाः च उत्तमप्रयोगाय भवति ।
xiaomi su7 इत्यस्य डिजाइनदलस्य सदस्यानां डिजाइनस्य समृद्धः अनुभवः अस्ति । ली तियान्युआन् बीएमडब्ल्यू इत्यस्य अनेकपरियोजनासु भागं गृहीतवान्, किउ जेन् एकदा मर्सिडीज-बेन्ज विजन ईक्यूएक्सएक्स् इत्यस्य डिजाइनस्य नेतृत्वं कृतवान्, शिन् मुटो च बीएमडब्ल्यू एक्स१, २ सीरीज् तथा आई विजन सर्कुलर कन्सेप्ट कार इत्यस्य विकासे अपि भागं गृहीतवान् एते अनुभवाः उपलब्धयः च xiaomi su7 इत्यस्य दृढं डिजाइनशक्तिं सिद्धयन्ति ।
अवश्यं, xiaomi su7 पोर्शे प्रतिलिपिं करोति इति वक्तुं गलतम्। यद्यपि शाओमी मोटर्स् पोर्शे इत्यनेन प्रभावितः आसीत् तथापि तस्य डिजाइनः समग्ररूपेण डिजाइन-अवधारणया प्रेरितः आसीत् तथा च स्वस्य अद्वितीयशैल्यां समावेशयित्वा अद्वितीयं मॉडलं निर्मितवान्
अधिकं गहनं विश्लेषणं : १.
डिजाइनप्रक्रियायाः कालखण्डे xiaomi su7 दलं केवलं अनुकरणं सन्दर्भं च न स्थगितवान् । ते विद्युत्वाहनानां डिजाइनचुनौत्यविषये गभीरं चिन्तितवन्तः, एतेभ्यः आव्हानेभ्यः प्रेरणाम् आकर्षितवन्तः, अन्ततः स्वायत्तं "टेम्पलेट्" अद्वितीयं डिजाइनशैलीं च निर्मितवन्तः
एतेन xiaomi auto इत्यस्य अभिनवभावना प्रतिबिम्बिता अस्ति अस्य डिजाइनः केवलं अनुकरणं न भवति, अपितु उपयोक्तृभ्यः उत्तमं उत्पादस्य अनुभवं निर्मातुं वास्तविक आवश्यकताभिः सह डिजाइन अवधारणाः संयोजयति।
भविष्यस्य दृष्टिकोणः : १.
अहं मन्ये यत् प्रौद्योगिक्याः निरन्तरं उन्नतिः भवति चेत् xiaomi su7 इत्यस्य भविष्यं अनन्तसंभावनाभिः परिपूर्णम् अस्ति। एतत् विद्युत्वाहनानां डिजाइनं विकासं च प्रवर्धयिष्यति तथा च भविष्ये वाहन-उद्योगे नूतनानि प्रकाशनानि आनयिष्यति।