मेन्टौगौ इत्यस्य काव्यात्मकं ग्राम्यक्षेत्रम् : यन्त्रशिक्षणस्य सांस्कृतिकसशक्तिकरणस्य च सिम्फोनी
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिया क्षियाओझेङ्गस्य कथा अस्य “ग्राम्यक्षेत्रस्य काव्यं चित्रकला च” इति प्रतिरूपम् अस्ति । सः मेन्टौगौ इत्यस्य संसाधननिर्भरतायाः हरितवर्णस्य परिवर्तनस्य साक्षी अभवत्, "पर्वतानां पृष्ठपोषणं कृत्वा पर्वतभक्षणं" इत्यस्मात् "स्पष्टजलं हरितपर्वताः च" इति परिवर्तनं, सुवर्णरजतयोः पर्वतः च अभवत् तस्य b&b अस्य परिवर्तनस्य साक्षी अस्ति । एतत् न केवलं आरामदायकं निवासस्थानं प्रदाति, अपितु स्थानीयकृषकाणां बुद्धिं एकीकृत्य अनुभवात्मकां ग्रामीणसंस्कृतेः निर्माणं करोति।
एतेषु सरलप्रतीतेषु कार्येषु ग्रामीणविकासस्य भविष्यदिशि गहनविचाराः सन्ति । प्रौद्योगिक्याः शक्तिः मूलतः पृथक्कृतं ग्रामीणपुनर्जीवनप्रतिरूपं अधिकं सम्बद्धं गतिशीलं च कृतवती अस्ति । यन्त्रशिक्षणस्य सटीकविश्लेषणं व्यक्तिगतसेवाः प्रदातुं बहुमूल्यस्थानेषु संसाधनानाम् आवंटनं करोति येन सर्वे यथार्थं "मन्दजीवनं" अनुभवितुं शक्नुवन्ति
तन्झेसी-नगरस्य “स्लो-फ्लैश-पार्क्” इति एतादृशं उदाहरणम् अस्ति । अत्र कला प्रकृतिः च एकीकृताः सन्ति, येन युवानः आगत्य आरामं कर्तुं आकर्षयन्ति । ते उद्याने कलाकृतीनां प्रशंसाम् कर्तुं, विशेषभोजनस्य स्वादनं कर्तुं, ग्राम्यक्षेत्रस्य अद्वितीयं आकर्षणं च अनुभवितुं शक्नुवन्ति ।
तथापि एतत् तस्य भागमात्रम् एव । मेण्टौगौ न केवलं प्रौद्योगिक्याः संस्कृतियाश्च एकीकरणे सफलतां प्राप्तवान्, अपितु औद्योगिकविकासे अपि अद्वितीयजीवनशक्तिं दर्शितवान् । "एकः ग्रामः, एकः उद्यमः" इति सहकार्यस्य प्रतिरूपं ग्रामीणसामूहिकसम्पत्त्याः नूतने इञ्जिने परिणमयति तथा च संस्कृतिस्य, पर्यटनस्य, कृषिस्य, वानिकेः, वाणिज्यस्य, क्रीडायाः, शिक्षायाः च एकीकृतविकासं प्रवर्धयति जिया क्षियाओझेङ्गस्य b&b प्राङ्गणं अस्य मॉडलस्य मूर्तरूपम् अस्ति । तस्य सफलताकथा अधिकान् युवान् प्रेरणाम् अयच्छति, ग्रामीणनिर्माणे भागं ग्रहीतुं च प्रोत्साहयति।
"काव्यग्राम्यक्षेत्रस्य" आकर्षणं निरन्तरं प्रवर्धितं प्रसारितं च भवति। प्रौद्योगिक्याः संस्कृतिस्य च टकरावस्य "सिम्फोनी" युगस्य नूतनं अध्यायं लिखति। एषः परिवर्तनः अधिकान् जनान् ग्राम्यपुनरुत्थानस्य पङ्क्तौ सम्मिलितुं प्रेरयिष्यति, उत्तमभविष्यस्य निर्माणं च करिष्यति।