एप्पल्-संस्थायाः पारिस्थितिकीतन्त्रे "करः" उपभोक्तृपारिस्थितिकीविषये बहसः प्रेरयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्याः घटनायाः पृष्ठतः कारणं एप्पल्-कम्पनीयाः अन्तिमेषु वर्षेषु नवीनतायाः अभावात् अविभाज्यम् अस्ति । वैश्विकप्रौद्योगिकीविशालकायत्वेन एप्पल्-संस्थायाः एआइ-क्षेत्रे प्रतियोगिनां प्रभावः अभवत् तस्य विपण्यमूल्यं महतीं न्यूनीकृतम्, माइक्रोसॉफ्ट-संस्थायाः अपि अतिक्रान्तम् अस्ति । एतदर्थं एप्पल् नूतनसंभावनानां विषये पूंजीविपण्यं कथयितुं नूतनानि लाभवृद्धिबिन्दून् अन्वेष्टुम् आवश्यकम्। "एप्पल् करः" तस्य सर्वोत्तमः विकल्पः अभवत्, यस्य अर्थः स्थिरः आयः, निरन्तरं नकदप्रवाहः च ।
परन्तु एषा वर्तमानस्थित्या उपभोक्तृपारिस्थितिकीविषये अपि वादविवादः उत्पन्नः अस्ति । उपयोक्तारः एप्पल्-उत्पादानाम् उपरि अधिकाधिकं निर्भराः भवन्ति, परन्तु तत्सहकालं मूल्येषु वार्तालापं कर्तुं तेषां आत्मविश्वासस्य अभावः अस्ति । अनेके जनाः मन्यन्ते यत् अस्मिन् सन्दर्भे एप्पल्-संस्थायाः पारिस्थितिकीतन्त्रस्य निर्वाहार्थं "एप्पल्-करस्य" उपरि अवलम्बनस्य स्थाने प्रतियोगिभिः सह स्पर्धां कर्तुं अधिकानि मुक्त-उपायानि कर्तव्यानि
उपयोक्तुः दृष्ट्या "एप्पल् करस्य" अस्तित्वस्य अर्थः भवितुम् अर्हति यत् तेषां एप्पल् इत्यस्य हार्डवेयर आधारभूतसंरचनायाः उपरि निरन्तरं अवलम्बनं कर्तव्यं भवति, स्वायत्ततां च नष्टं कर्तव्यम् एप्पल् इत्यस्य दृष्ट्या अस्य सुरक्षितं, सुचारुं, विश्वसनीयं च पारिस्थितिकीतन्त्रं निर्वाहयितुम् अधिकं अनुसंधानविकासनिवेशस्य आवश्यकता वर्तते ।
"एप्पल् टैक्स" इति विवादस्य पृष्ठतः उपभोक्तृपारिस्थितिकीशास्त्रस्य युद्धम् अस्ति । अन्तिमम् उत्तरम् अधिका स्पर्धा, उपयोक्तृभ्यः अधिकविकल्पाः भवितुं शक्नुवन्ति, अन्ततः एप्पल्-कम्पनीं स्वस्य विनयशीलतां त्यक्त्वा सत्यं नवीनतां मुक्ततां च आलिंगयितुं प्रेरयति
अतिरिक्तसूचनाः १.
- अस्मिन् लेखे "एप्पल् करस्य उद्भवस्य प्रसारस्य च कारणानि, उपभोक्तृषु, विपण्येषु च तस्य प्रभावः अपि अन्वेष्टुं प्रयत्नः कृतः अस्ति ।
- लेखः "एप्पल् कर" इति प्रतीकात्मकवस्तुरूपेण उपयुज्यते, तस्य प्रतीकात्मकार्थस्य माध्यमेन च एप्पल्-पारिस्थितिकीविज्ञानस्य प्रतियोगिनां च सम्बन्धस्य विषये लेखकस्य विचाराणां संकेतं ददाति