अन्तर्राष्ट्रीयकरणम् : “जन्म” इत्यस्मात् आरभ्य पारराष्ट्रीयप्रतिस्पर्धायाः उन्नयनपर्यन्तं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु अन्तर्राष्ट्रीयकरणं सुलभं नास्ति, कम्पनीभिः भाषाबाधाः, सांस्कृतिकभेदाः, नियमाः, नियमाः, अन्ये विषयाः इत्यादीनि अनेकानि आव्हानानि पारयितुं आवश्यकता वर्तते सैमस्य "शिशुस्य जन्म" इति घटनायाः कारणात् अन्तर्राष्ट्रीयकरणस्य, पारराष्ट्रीयप्रतिस्पर्धायाः च विषये जनानां चिन्तनं अपि प्रेरितम् । अस्याः घटनायाः घटना अस्मान् स्मारयति यत् अस्माभिः अन्तर्राष्ट्रीयकरणस्य आव्हानेषु ध्यानं दातव्यं, प्रभावी प्रतिक्रियापरिहाराः च करणीयाः |
1. अन्तर्राष्ट्रीयकरणम् : चुनौतीः अवसराः च
अन्तर्राष्ट्रीयकरणस्य मूललक्ष्यं अन्तर्राष्ट्रीयबाजारेण सह सम्पर्कद्वारा कम्पनयः अधिकसंसाधनं प्राप्तुं, विपणानाम् विस्तारं कर्तुं, अन्ते च अधिकविकासं लाभप्रदतां च प्राप्तुं शक्नुवन्ति परन्तु अन्तर्राष्ट्रीयकरणं सुलभं नास्ति, कम्पनीभिः अनेकानि आव्हानानि पारयितुं आवश्यकता वर्तते । भाषाबाधाः, सांस्कृतिकभेदाः, कानूनविनियमाः इत्यादयः विषयाः सर्वे अन्तर्राष्ट्रीयकरणप्रक्रियायां बाधकाः सन्ति ।
यथा, सैमस्य "जन्मजलस्य" घटनायाः पृष्ठतः कारणानि विपण्यमागधायां परिवर्तनं, उत्पादस्य प्रभावशीलतायाः अतिप्रचारः च आसीत् । एषा घटना प्रतिबिम्बयति यत् अन्तर्राष्ट्रीयकरणप्रक्रियायां संचारस्य सूचनासञ्चारस्य च स्पष्टतरं सटीकतरं च भवितुम् आवश्यकम्, तथा च कम्पनीभिः विभिन्नदेशानां क्षेत्राणां च विपण्यस्य आवश्यकताः अवगन्तुं आवश्यकम्।
2. अन्तर्राष्ट्रीयकरणम् : उत्पादात् चिन्तनपद्धतिपर्यन्तं
अन्तर्राष्ट्रीयकरणं न केवलं विस्तारस्य साधनं, अपितु चिन्तनस्य मार्गः अपि अस्ति । अस्मिन् उद्यमानाम् आन्तरिकसीमाः भङ्ग्य, विभिन्नदेशानां क्षेत्राणां च विपण्यस्य आवश्यकताः अवगन्तुं, एतेषां आवश्यकतानां अनुसारं समायोजनं नवीनतां च कर्तुं आवश्यकम् अस्ति
सैमस्य “शिशुजलम्” इति घटना अस्मान् अन्तर्राष्ट्रीयकरणेन आनितान् अवसरान्, आव्हानान् च दर्शयति । एकतः अन्तर्राष्ट्रीयकरणं अधिकं विपण्यस्थानं आनेतुं शक्नोति, परन्तु अपरतः तस्य अर्थः अपि अस्ति यत् कम्पनीभ्यः अधिकसांस्कृतिकभेदानाम्, कानूनी-नियामक-विषयाणां च सामना कर्तुं आवश्यकता वर्तते, यत् किञ्चित् यत् कम्पनीभिः गम्भीरतापूर्वकं विचारणीयम् अस्ति तथा च be well prepared for the प्रवादं।
3. अन्तर्राष्ट्रीयकरणम् : सीमां पारं कृत्वा नूतनान् अवसरान् आलिंगयितुं
अन्तर्राष्ट्रीयकरणस्य सफलता उद्यमस्य स्वस्य प्रयत्नात् नवीनतायाः च अविभाज्यम् अस्ति । यथा, सैमस्य “जन्मजलम्” इति घटना तेषां कृते विपण्यस्य आवश्यकतानां गहनतया अवगमनस्य आवश्यकतां ज्ञातुं प्रेरितवती तथा च विभिन्नप्रदेशानां जनानां समूहानां च अनुसारं समायोजनं नवीनीकरणं च कर्तुं प्रेरितवती
अन्ततः अन्तर्राष्ट्रीयकरणं निरन्तरशिक्षणस्य अन्वेषणस्य च प्रक्रिया अस्ति, यया कम्पनीभिः स्वचिन्तनसीमाः भङ्गयितुं, नूतनान् अवसरान् आलिंगयितुं, नूतनवातावरणेषु, आव्हानेषु च निरन्तरं अनुकूलतां प्राप्तुं च आवश्यकम् अस्ति