बहुभाषिकस्विचिंग् : उपयोक्तृअनुभवस्य सांस्कृतिकसञ्चारस्य च मार्गं परिवर्तयितुं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुभाषिकस्विचिंग् इत्यस्य अर्थः : १. बहुभाषिकस्विचिंग् उपयोक्तृभ्यः विविधान् अनुभवान् प्रदातुं शक्नोति तथा च भाषायाः बाधाः भङ्गयितुं शक्नोति । एतत् न केवलं उपयोक्तृ-अनुभवं सुधारयति, अपितु महत्त्वपूर्णं यत्, पार-सांस्कृतिकसञ्चारस्य सुविधाजनकाः परिस्थितयः प्रदाति । वार्ता पठनं, उत्पादसूचनाः जाँचः, मित्रैः सह गपशपं वा, बहुभाषा-स्विचिंग् अधिकलचील-भाषा-विकल्पान् प्रदातुं शक्नोति तथा च उपयोक्तृभ्यः उत्तम-सेवा-अनुभवं आनेतुं शक्नोति
बहुभाषिकस्विचिंग् इत्यस्य वास्तविकजीवनस्य अनुप्रयोगाः : १.
- शिक्षाक्षेत्रम् : १. बहुभाषिकस्विचिंग् छात्राणां बहुभाषाणां शिक्षणं कर्तुं तथा च विभिन्नसांस्कृतिकपृष्ठभूमिषु सामग्रीं अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नोति।
- व्यावसायिकक्षेत्राणि : १. बहुभाषिकस्विचिंग् व्यापारिणां उत्पादानाम् सेवानां च प्रचारार्थं सहायतां कर्तुं शक्नोति तथा च विभिन्नेषु देशेषु क्षेत्रेषु च ग्राहकानाम् आवश्यकताः उत्तमरीत्या पूरयितुं शक्नोति।
- सामाजिकक्षेत्रम् : १. बहुभाषिकस्विचिंग् जनानां कृते विभिन्नदेशानां क्षेत्राणां च जनानां सह संवादं कर्तुं भिन्नसंस्कृतीनां च अधिकतया अवगमने सहायकं भवितुम् अर्हति ।
बहुभाषिकस्विचिंग् इत्यस्य भविष्यम् : १. विज्ञानस्य प्रौद्योगिक्याः च विकासेन सामाजिकप्रगतेः च सह बहुभाषापरिवर्तनस्य कार्यं अधिकं परिपूर्णं भविष्यति, अधिकक्षेत्रेषु एकीकृतं च भविष्यति। भविष्ये वयं पार-सांस्कृतिकसञ्चारस्य अधिकानि बहुभाषा-स्विचिंग्-कार्यं पश्यामः, येन विश्वं सुचारुतरं, अधिकं सामञ्जस्यपूर्णं च स्थानं भविष्यति |.