रूसी परमाणुशस्त्राणां खतरा : लालरेखायाः पश्चात्तापः, परमाणुयुद्धस्य मिथकः मोहभंगः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालयुगे सूचनाप्रसारणस्य वेगः, सुविधा च आश्चर्यजनकः अस्ति । परन्तु अस्मिन् सूचनाजलप्रलये परमाणुशस्त्राणां तर्जनं छायावत् भवति, नित्यं जनानां चेतनायां निगूढं भवति । विशेषतः युक्रेनयुद्धे यदा पश्चिमदेशाः युक्रेनदेशाय शस्त्राणि प्रदत्तवन्तः तदा रूसस्य परमाणुधमकी अपि केन्द्रबिन्दुः अभवत् । तथापि यथार्थं यथा कल्पितं तथा सरलं नास्ति ।
लालरेखानिवृत्तिः : “परमाणुशस्त्राणां लालरेखा” तः यथार्थयुद्धपर्यन्तं
पश्चिमेण युक्रेनदेशाय शस्त्राणि प्रदत्तानि, यस्य अर्थः अस्ति यत् रूसस्य परमाणुशस्त्रनियोजनं संकटग्रस्तं भवितुम् अर्हति। परन्तु अत्र सत्यम् अस्ति यत् रूसदेशः कदापि परमाणुशस्त्रैः कस्यापि कार्यस्य प्रतिक्रियां न दत्तवान् । युक्रेनदेशेन रूसदेशे लक्ष्येषु आक्रमणं कर्तुं पाश्चात्त्यशस्त्राणि प्रयुक्तानि, युक्रेनदेशस्य भूसैनिकाः च रूसीभूमिं ग्रहीतुं सीमां लङ्घितवन्तः, परन्तु रूसदेशः परमाणुशस्त्राणां प्रयोगस्य उल्लेखं न करोति रूसस्य परमाणुधमकी असफलं जातम्, अन्ततः परमाणुशस्त्रस्य परमाणुयुद्धस्य च यथार्थस्थितेः सम्यक् परिचयस्य अवसरः प्राप्तः ।
परमाणुयुद्धस्य विषये सत्यम् : दुर्बोधं शस्त्रम्
प्रायः जनाः परमाणुशस्त्राणि "देशस्य विनाशार्थं कलाकृतयः" अथवा "विश्वस्य विनाशार्थं कलाकृतयः" इति चिन्तयन्ति । विनाशकारीशस्त्रत्वेन परमाणुबम्बाः परमशस्त्रत्वेन गण्यन्ते, परन्तु वास्तविकता एतादृशी नास्ति । परमाणुयुद्धस्य सत्यं कल्पितात् दूरतरं जटिलं वर्तते, "देशस्य नाशार्थं कलाकृतिः" "विश्वस्य विनाशार्थं कलाकृतिः" इति इयं प्रतिबिम्बं न केवलं मानवजातेः बृहत्तमं सैन्यमिथ्या अस्ति, अपितु परमाणुयुद्धस्य भयम् अपि अस्ति
परमाणुशस्त्राणां विषये भवतः किं मतम् ?
रूसस्य कार्याणि दृष्ट्वा परमाणुशस्त्राणां धमकी पश्चात् धृता, परन्तु परमाणुयुद्धस्य भयानकता अद्यापि वर्तते। एतस्य वास्तविकतायाः सम्मुखे अस्माभिः परमाणुशस्त्राणां स्वरूपं महत्त्वं च पुनः परीक्षितव्यम् ।