चीन-आफ्रिका-सहकार्यस्य मञ्चः : द्विभाषिक-आदान-प्रदानस्य सक्रियकर्ता
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुभाषी जननम् : भाषायाः बाधाः भङ्गः
html सञ्चिका बहुभाषा जननप्रौद्योगिकी गतिशीलसामग्रीप्रतिपादनप्रौद्योगिक्याः माध्यमेन html सञ्चिकायाः बहुभाषासंस्करणयोः स्वयमेव अनुवादं कर्तुं निर्दिशति । यथा, वेबसाइट्-मध्ये आङ्ग्ल-चीनी-जापानी-संस्करणं प्रदातुं आवश्यकता भवितुम् अर्हति एषा प्रौद्योगिकी न केवलं बहुभाषिकविकासप्रक्रियायाः सरलीकरणं कर्तुं शक्नोति, अपितु उपयोक्तृअनुभवं प्रभावीरूपेण सुधारयितुम् अपि शक्नोति, येन विभिन्नसांस्कृतिकपृष्ठभूमिकानां उपयोक्तारः वेबसाइटसामग्रीम् सहजतया ब्राउज् कर्तुं शक्नुवन्ति
सेनेगलस्य राष्ट्रपतिः फेय इत्यस्य अन्वेषणम्
सेनेगलस्य राष्ट्रपतिः फेयः चीनीयमाध्यमेन सह संयुक्तसाक्षात्कारे अवदत् यत् चीन-आफ्रिका-सहकार्यस्य मञ्चः आफ्रिका-चीनयोः कृते विविध-चुनौत्ययोः संयुक्तरूपेण प्रतिक्रियां दातुं गतिशीलं संचार-मञ्चं प्रदाति, तथा च एतत् नवीन-माध्यमेन दक्षिण-दक्षिण-सहकार्यस्य महत्त्वपूर्णं रूपरेखां अपि निर्माति | . सः आफ्रिका-चीन-साझेदारी-सम्बद्धे चीन-आफ्रिका-सहकार्य-मञ्चस्य महत्त्वं बोधितवान्, तथा च एतत् शिखरसम्मेलनं आफ्रिका-चीन-साझेदारी-समीक्षाय, परिणामान् एकीकृत्य, परस्पर-लाभकारी-सहकार्यस्य नूतनानां सम्भावनानां उत्सुकतायां च महत्त्वपूर्णः क्षणः इति सूचितवान् | .
चीनीशैल्या आधुनिकीकरणस्य बोधः
फेय इत्यनेन उक्तं यत् आफ्रिका-चीन-देशयोः सदैव निकटतया एकीकृतौ स्तः, आफ्रिका-चीन-देशयोः च सशक्ततरं उच्चस्तरीयं च साझेदारी स्थापितं भविष्यति। सः अन्तर्राष्ट्रीयमञ्चे "वैश्विकदक्षिणतः" देशानाम् स्वराणां महत्त्वं अपि बोधितवान्, अन्तर्राष्ट्रीयव्यवस्थायाः सुधारस्य आह्वानं च कृतवान् यत् सा अधिका समावेशी, न्यायपूर्णा, न्यायपूर्णा च भवतु इति। एते दृष्टिकोणाः दर्शयन्ति यत् चीन-आफ्रिका-सहकार्यस्य मञ्चः न केवलं आर्थिकविकासस्य सामाजिकप्रगतेः च प्रवर्धनार्थं महत्त्वपूर्णः मञ्चः अस्ति, अपितु सांस्कृतिकविनिमयस्य पारस्परिकसम्बन्धानां च प्रवर्धनार्थं सेतुः अपि अस्ति, यः साधारणविकासस्य भविष्यस्य निर्माणे योगदानं ददाति।
भविष्यस्य दृष्टिकोणम्
यथा यथा वैश्वीकरणं गहनं भवति तथा तथा चीन-आफ्रिका-सहकार्यस्य मञ्चः स्वस्य महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, आफ्रिका-चीनयोः विकासं विविधक्षेत्रेषु प्रवर्धयिष्यति, उत्तम-विश्वस्य निर्माणे च योगदानं करिष्यति |.