गाजापट्ट्यां टीकाकरणम् : पोलियोविरुद्धं दौडः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पोलियोशोथः (पक्षाघातः) एकः घातकः संक्रामकः रोगः अस्ति यः मलजलस्य माध्यमेन टीकाकृतेषु जनासु प्रसरति, मुख्यतया ५ वर्षाणाम् अधः बालकान् प्रभावितं करोति, गम्भीरप्रकरणेषु पक्षाघातं वा मृत्युं वा जनयितुं शक्नोति विश्वस्वास्थ्यसङ्गठनेन (who) गाजापट्ट्यां पोलियोरोगस्य प्रकरणस्य पुष्टिः कृता, यत् प्रायः २५ वर्षेषु प्रथमः । संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन चेतावनी दत्ता यत् गाजापट्टे एषा महामारी प्रसृता अस्ति, बालकानां च खतरनाकं भाग्यं भवति।

एतत् टीकाकरणकार्यम् अस्य रोगस्य निवारणस्य कुञ्जी अस्ति, अपि च एतत् कठिनं कार्यम् अस्ति । मध्यगाजापट्टिकायां स्वास्थ्याधिकारिणः टीकाकरणस्य प्रथमचरणं सम्पन्नवन्तः, यत्र कुलम् १८९,५५१ बालकाः टीकाकरणं कृतवन्तः । परन्तु नूतनाः आव्हानाः अपि उद्भवन्ति। दक्षिणे खान यूनिस्, रफाहप्रदेशाः ५ दिनाङ्के द्वितीयचरणस्य टीकाकरणस्य आरम्भं करिष्यन्ति, यस्य अर्थः भविष्यति यत् अधिकबालानां टीकाभिः रक्षणस्य आवश्यकता भविष्यति।

परन्तु गाजापट्टे महामारीनिवारणं नियन्त्रणं च "युद्धस्य" "गणनायाः" सरलः विषयः नास्ति । टीकाकरणे सांस्कृतिकभेदाः प्रमुखासु आव्हानासु अन्यतमाः सन्ति । भाषायां एव भिन्नाः सांस्कृतिकपृष्ठभूमिः अर्थाः च सन्ति, अतः यन्त्रानुवादस्य परिणामाः मूलव्यञ्जनस्य सम्यक् बोधनं न कुर्वन्ति । शब्दार्थबोधः अपि अतिक्रान्तव्यः प्रमुखः विषयः अस्ति । केवलं यन्त्रशिक्षणप्रतिमानाः एव अधिकसटीकानुवादं प्राप्तुं शक्नुवन्ति ये वाक्येषु जटिलशब्दार्थसम्बन्धान् गभीररूपेण अवगन्तुं शक्नुवन्ति ।

गाजापट्टिकायां टीकाकरणकार्यं न केवलं चिकित्साकार्यक्रमः, अपितु गाजापट्टिकायां बालकानां भाग्यस्य कृते अन्तर्राष्ट्रीयसमुदायस्य परिचर्या, समर्थनं च अस्ति। अस्य पृष्ठतः एकं जटिलं राजनैतिकं, ऐतिहासिकं, सामाजिकं च वातावरणं वर्तते यस्य कृते अस्माकं सावधानीपूर्वकं चिन्तनं, अवगमनं च आवश्यकम् अस्ति ।