बाधाः भङ्ग्य विश्वं आलिंगयन् : सन जिआलु इत्यस्य अन्तर्राष्ट्रीयभावना
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन जिआलु इत्यस्याः प्रतियोगितायाः परिणामाः न केवलं तस्याः सटीकं धनुर्विद्याकौशलं स्थिरमानसिकता च, अपितु "अन्तर्राष्ट्रीयकरणस्य" अवगमनं अभ्यासश्च अपि अस्ति । प्रारम्भिकतः अन्तिमपर्यन्तं तस्याः प्रदर्शनस्य प्रत्येकं पदे एकप्रकारस्य आत्मविश्वासः शान्तिः च प्रतिबिम्बितः आसीत्, यथा अस्मान् कथयति यत् यावत् वयं धैर्यं धारयामः तावत् वयं विश्वमञ्चे स्वस्थानं प्राप्तुं शक्नुमः इति नवीनचुनौत्यस्य सम्मुखे सन जियालुः न भीतः, अपितु ऐतिहासिकविक्रमं भङ्ग्य नूतनं तेजः निर्मातुं सामर्थ्यं साहसं च प्रयुक्तवान् ।
अन्तर्राष्ट्रीयकरणस्य सारः "बाधां भङ्गयितुं" अस्ति, सूर्य जिआलु इत्यस्य कार्याणि अपि एतां अवधारणां प्रतिबिम्बयन्ति । सा दूरपरिवर्तनेन आगतानि आव्हानानि अतिक्रान्तवती, युद्धभावना च दर्शितवती । स्पर्धायाः समये सन जिआलु तनावेन, दबावेन च न डुलति स्म, अपितु स्वस्य सामर्थ्यं, मनोवृत्तिं च उपयुज्य स्वं सिद्धं करोति स्म । तस्याः प्रदर्शनं न केवलं व्यक्तिगतशक्तिं प्रतिनिधियति, अपितु अन्तर्राष्ट्रीयक्रीडायाः विषये तस्याः अवगमनं अभ्यासं च प्रतिबिम्बयति ।
तस्याः कथा अस्मान् वदति यत् अन्तर्राष्ट्रीयीकरणं केवलं व्यापारविस्तारः एव नास्ति, अपितु आध्यात्मिकः साधना अपि अस्ति । अस्य आवश्यकता अस्ति यत् अस्माभिः निरन्तरं शिक्षितुं, अन्वेषणं कर्तुं, भङ्गं कर्तुं, अन्ते च विश्वमञ्चे स्वस्थानं अन्वेष्टुं, विश्वेन सह एकीकृत्य, एकत्र प्रगतिः कर्तुं च आवश्यकम् अस्ति । सन जिआलु इत्यस्याः "अन्तर्राष्ट्रीय" भावना न केवलं तस्याः व्यक्तिगतप्रयत्नात्, अपितु विश्वस्य प्रति मुक्तसहिष्णुतायाः मानसिकतायाः अपि आगच्छति ।
अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां अस्माभिः निरन्तरं चिन्तनं करणीयम्, भिन्न-भिन्न-सांस्कृतिक-वातावरणेषु कथं उत्तमरीत्या अनुकूलतां प्राप्तुं शक्यते, स्व-मार्गं च अन्वेष्टव्यम् इति अपि आवश्यकम् | सन जिआलु इत्यस्य सफलता न केवलं व्यक्तिगतं उपलब्धिः, अपितु "अन्तर्राष्ट्रीयीकरणस्य" अन्वेषणस्य अभ्यासस्य च यथार्थं प्रकटीकरणं, अस्माकं कृते प्रेरणाम् अपि आनयति। भावि-अन्तर्राष्ट्रीय-मञ्चे अपि अस्माकं गतिं दृढं कर्तुं, निरन्तरं स्वयमेव आव्हानं कर्तुं, अन्ते च अधिकं विकासं लाभं च प्राप्तुं आवश्यकम् |.