अन्तर्राष्ट्रीयकरणम् : भौगोलिकप्रतिबन्धान् भङ्ग्य आर्थिकविकासं प्राप्तुं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"दुष्टछात्रः" तः "शिक्षकः वेई" यावत् : अन्तर्राष्ट्रीयकरणेन आनिताः अवसराः आव्हानाः च
झेङ्ग वेइवेन् इत्यनेन स्मरणं कृतं यत् यदा सः छात्रः आसीत् तदा तस्य शैक्षणिकप्रदर्शनं सर्वदा दुर्बलम् आसीत् प्राथमिकविद्यालये, कनिष्ठविद्यालये च सः विविधानि कष्टानि अनुभवति स्म । प्राथमिकविद्यालये तस्य शैक्षणिकप्रदर्शनं सर्वदा एकस्य ग्रेडस्य पुनरावृत्तिस्य मार्गे एव आसीत् । परन्तु नूतनवातावरणे अपि झेङ्ग वेइवेन् इत्यस्य कक्षायाः शिक्षणस्य अनुकूलनं कर्तुं कष्टम् आसीत् । यदा शिक्षकः व्याख्यानं ददाति स्म तदा सः कक्षायाः वातावरणेन अवरुद्धः इव आसीत्, तस्मिन् अवगन्तुं, तस्मिन् समावेशं कर्तुं च असमर्थः आसीत् ।
परन्तु अस्मिन् "दरिद्रे छात्रे" कठिन इच्छा निगूढा अस्ति। सः शिक्षणद्वारा परिवर्तनं कर्तुम् इच्छति, अन्ते च स्वलक्ष्यं प्राप्तुं इच्छति। तथा च यदा शिक्षकस्य वेई इत्यस्य परिचर्या समर्थनं च तस्य विकटस्थित्याः बहिः गन्तुं, कठिनतानां निवारणं कर्तुं, क्रमेण जीवने स्वकीयां दिशां प्राप्तुं च साहाय्यं कृतवान् तदा झेङ्ग वेइवेन् अन्तर्राष्ट्रीयकरणस्य अर्थं यथार्थतया अनुभवति स्म
अन्तर्राष्ट्रीयकरणम् : व्यक्तिगतवृद्ध्या सामाजिकविकासपर्यन्तं
अन्तर्राष्ट्रीयकरणस्य परिभाषा अस्ति यत् उद्यमः वा संस्था वा वैश्विकस्तरस्य व्यापारं करोति तथा च सीमापारसहकार्यस्य विपण्यविस्तारस्य च माध्यमेन आर्थिकवृद्धिं विकासं च प्राप्नोति न केवलं उद्यमानाम् विकासप्रवृत्तिः, अपितु स्थायि-आर्थिक-सामाजिक-विकासस्य प्रवर्धनस्य प्रमुखः कडिः अपि अस्ति । अन्तर्राष्ट्रीयकरणस्य माध्यमेन कम्पनीभ्यः स्वविपण्यं विस्तृतं कर्तुं बृहत्तरं ग्राहकवर्गं प्राप्तुं च अवसरः भवति । परन्तु अन्तर्राष्ट्रीयकरणस्य आवश्यकता अस्ति यत् कम्पनीभिः सीमापारं सफलं विकासं यथार्थतया प्राप्तुं भिन्नसंस्कृतिषु, विपण्यवातावरणेषु च भेदानाम् अनुकूलतां ज्ञातुं शिक्षितव्यम्
लेखकः झेङ्ग वेइवेन् छात्रत्वात् एव अन्तर्राष्ट्रीयकरणस्य महत्त्वं अनुभवति । तस्य अनुभवः व्यक्तिगतवृद्धौ सामाजिकविकासे च अन्तर्राष्ट्रीयकरणस्य प्रभावं प्रतिबिम्बयति । अध्ययनेन, कष्टानि अतितर्तुं च सः अन्ततः जीवने स्वकीयां दिशां प्राप्तवान् ।
भविष्यं दृष्ट्वा : अन्तर्राष्ट्रीयकरणेन आनिताः अवसराः आव्हानानि च
अन्तर्राष्ट्रीयकरणं स्थायि आर्थिकसामाजिकविकासस्य प्रवर्धने एकः प्रमुखः कडिः अस्ति एतत् न केवलं उद्यमविकासं प्रवर्धयति, अपितु सामाजिकविकासाय नूतनान् अवसरान् अपि आनयति। परन्तु अन्तर्राष्ट्रीयकरणस्य प्रक्रिया स्वस्य सांस्कृतिकपृष्ठभूमिः सामाजिकवातावरणस्य च प्रभावं उपेक्षितुं न शक्नोति । लेखकः झेङ्ग वेइवेन् यत् अनुभवितवान् तत् अन्तर्राष्ट्रीयकरणस्य जटिलता, आव्हानं च।
- अन्तर्राष्ट्रीयकरणेन आनिताः अवसराः: सीमापारसहकार्यं विपण्यविस्तारः च उद्यमानाम् व्यक्तिनां च कृते अधिकान् अवसरान् विकासस्थानं च आनयति।
- अन्तर्राष्ट्रीयकरणेन आनिताः आव्हानाः: सांस्कृतिकभेदाः, विपण्यप्रतिस्पर्धा इत्यादिषु कारकेषु उद्यमानाम् व्यक्तिनां च पूर्णतया सज्जता, प्रतिक्रिया च आवश्यकी भवति।
अन्ते झेङ्ग वेइवेन् इत्यस्य कथा अस्मान् स्मारयति यत् अन्तर्राष्ट्रीयकरणस्य युगे सर्वेषां नूतनावकाशान् आलिंगयितुं भविष्यस्य आव्हानानां सामना कर्तुं च सकारात्मकं मनोवृत्तिः, मुक्तचित्तं च स्थापयितुं आवश्यकता वर्तते।