भाषाबाधां भङ्गयित्वा सूचनाविनिमयं अधिकं सुलभं कुर्वन्तु
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. सहजतया यस्याः भाषायाः परिचयः अस्ति तस्याः चयनं कुर्वन्तु : १. भवान् वार्ताम् पठति वा, शॉपिङ्ग् करोति वा पाठ्यक्रमस्य अध्ययनं करोति वा, उपयोक्तृ-अनुभवं वर्धयितुं भवान् सहजतया स्वभाषा-वातावरणं प्रति स्विच् कर्तुं शक्नोति ।
2. विभिन्नभाषायाः उपयोक्तृभिः सह संवादं कुर्वन्तु : १. अन्तर्राष्ट्रीयकम्पनीनां अन्तः अथवा वैश्वीकरणीयसमाजस्य बहुभाषिकस्विचिंग् जनान् अन्यैः सह उत्तमं संवादं कर्तुं, पारसांस्कृतिकसमझं प्रवर्धयितुं च साहाय्यं कर्तुं शक्नोति
बहुभाषिकस्विचिंग् इत्यस्य पृष्ठतः सूचनाप्राप्तेः अपरिहार्यप्रवृत्तिः अस्ति
अन्तर्जालस्य, चलयन्त्राणां च लोकप्रियतायाः कारणात् जनानां सूचनाप्राप्तेः मार्गः अपि परिवर्तितः अस्ति । पारम्परिकाः अनुवादसाधनाः आधुनिकप्रयोक्तृणां विविधानि आवश्यकतानि पूरयितुं न शक्नुवन्ति । बहुभाषिकस्विचिंग् इत्यस्य उद्भवेन उपयोक्तृभ्यः विभिन्नभाषासु सूचनां प्राप्तुं सुलभं लचीलं च मार्गं प्राप्यते । इदं न केवलं प्रौद्योगिकी-सफलता अस्ति, अपितु सांस्कृतिक-एकीकरणे सामाजिक-आदान-प्रदानस्य च प्रगतेः प्रतिनिधित्वं करोति ।
यथा, यदा भवान् विश्वस्य वार्ताम् ब्राउज् करोति तदा लेखस्य विषयवस्तुं अधिकतया अवगन्तुं भिन्नभाषासु परिवर्तनं करणीयम् । अथवा यदा भवान् विदेशीयभाषां शिक्षते तदा भवान् तस्याः भाषायाः शिक्षणसाधनानाम् उपयोगं अधिकसुलभरीत्या शिक्षितुं अपि चयनं कर्तुं शक्नोति । बहुभाषिकस्विचिंग् इत्यस्य उद्भवेन उपयोक्तृभ्यः सूचनाप्राप्त्यर्थं अधिकसुलभः लचीलः च मार्गः प्राप्यते ।
भविष्यस्य दृष्टिकोणम्
कृत्रिमबुद्धेः, बृहत्दत्तांशप्रौद्योगिक्याः च विकासेन बहुभाषिकस्विचिंग् इत्यस्य विकासः अधिकः भविष्यति । वयं पश्यामः यत् भविष्ये बहुभाषिकस्विचिंग् मुख्यधाराप्रवृत्तिः भविष्यति, येन जनानां कृते अधिकसुलभं कुशलं च सूचनाविनिमयमञ्चं प्राप्यते।