भाषासीमानां पारगमनम् : बहुभाषिकस्विचिंग् उपयोक्तृणां कल्याणस्य साधनम् अस्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुभाषिकस्विचिंग् इति एकं विशेषता यत् उपयोक्तारः आवश्यकतानुसारं शीघ्रं सुलभतया च भाषाः परिवर्तयितुं शक्नुवन्ति । अस्य अर्थः अस्ति यत् उपयोक्तारः स्वस्य आवश्यकतानुसारं भिन्नभाषासु अन्तरफलकं सामग्रीं च चिन्वितुं शक्नुवन्ति, येन जालस्थलं वा अनुप्रयोगं वा अधिकतया अवगन्तुं उपयोक्तुं च शक्यते । यथा, भवान् वेबसाइट् ब्राउज् कर्तुं आङ्ग्ल-अन्तरफलकस्य उपयोगं कर्तुं शक्नोति, अथवा वार्ता-लेखान् पठितुं चीनी-अन्तरफलकं प्रति स्विच् कर्तुं शक्नोति, येन भाषा-पार-वातावरणेषु अपि संचारः सुलभः भवति इयं कार्यक्षमता पार-सांस्कृतिकसञ्चारस्य, शिक्षणस्य, कार्यस्य च कृते महत्त्वपूर्णा अस्ति यतोहि एतत् उपयोक्तृभ्यः स्वतन्त्रतया स्वभाषावातावरणं चयनं कर्तुं शक्नोति, तस्मात् उपयोक्तृअनुभवं कार्यक्षमतां च सुधरति
अस्य कार्यस्य उद्भवेन अन्तर्राष्ट्रीयसञ्चारप्रक्रिया बहु सरलीकृता अस्ति । यथा - अन्तर्राष्ट्रीयव्यापारक्षेत्रे मालस्य परिवहनकाले यदि मालः महामारीक्षेत्रात् आगच्छति तर्हि रोगस्य प्रसारं निवारयितुं कीटाणुनाशकं, कृन्तकनिष्कासनं, कीटनिष्कासनं च इत्यादीनां स्वच्छताचिकित्सायाः आवश्यकता भवति बहुभाषिकस्विचिंग् अन्तर्राष्ट्रीयव्यापारकर्मचारिणां प्रासंगिकसूचनाः शीघ्रं अवगन्तुं समुचितं अनुवादसाधनं च चयनं कर्तुं साहाय्यं कर्तुं शक्नोति, येन संचालनप्रक्रिया सरलं भवति तथा च सुरक्षां कार्यक्षमतां च सुनिश्चितं भवति।
तदतिरिक्तं बहुभाषिकपरिवर्तनेन शिक्षाक्षेत्रे नूतनाः सम्भावनाः अपि प्राप्यन्ते । पार-सांस्कृतिक-आदान-प्रदानस्य प्रचारेन छात्राः भिन्न-भिन्न-संस्कृतीनां सम्पर्कं कर्तुं, भिन्न-भिन्न-भाषा-शिक्षणं, भिन्न-भिन्न-सामाजिक-रीतिरिवाजान् अवगन्तुं च शक्नुवन्ति । यदा छात्राः अध्ययनं कुर्वन्ति तदा बहुभाषा-स्विचिंग्-कार्यस्य उपयोगेन ते स्व-आवश्यकतानुसारं भिन्न-भिन्न-भाषासु शिक्षण-सामग्री-शिक्षण-उपकरणानाम् चयनं कर्तुं शक्नुवन्ति, येन ज्ञानं अधिकतया शिक्षितुं अवगन्तुं च, शिक्षण-दक्षतायां च सुधारः भवति
सर्वेषु सर्वेषु बहुभाषिकस्विचिंग् पारसांस्कृतिकसञ्चारस्य आवश्यकः शर्तः अस्ति यत् एतत् उपयोक्तृभ्यः संचारस्य अधिकसुलभं कुशलं च मार्गं प्रदाति तथा च पारसांस्कृतिकसञ्चारस्य विकासं प्रवर्धयति। विज्ञानस्य प्रौद्योगिक्याः च विकासेन जनानां आवश्यकतानां च सह बहुभाषा-स्विचिंग्-कार्यस्य अधिकाधिकं उपयोगः विविधक्षेत्रेषु भविष्यति, येन अस्माकं कृते उत्तमं जीवन-कार्य-वातावरणं निर्मीयते |.