युक्रेनयुद्धे नवीनतमाः घटनाः : जेलेन्स्की कुर्स्क-क्षेत्रं 'अनिश्चितकालं यावत्' धारयिष्यामि इति प्रतिज्ञां करोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयराजनैतिकपरिदृश्यं परिवर्तमानं वर्तते, युक्रेनदेशस्य युद्धं पुनः वैश्विकस्य ध्यानस्य केन्द्रं जातम् । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन साक्षात्कारे उक्तं यत् युक्रेनदेशः रूसदेशं वार्तामेजस्थाने उपविष्टुं बाध्यं कर्तुं प्रयत्नरूपेण "अनिश्चितकालं यावत् कब्जाकृतं रूसीक्षेत्रं धारयिष्यति" इति। ज़ेलेन्स्की इत्यनेन युक्रेनदेशस्य रूसीभूमिः आवश्यकी नास्ति इति बोधयति स्म, तस्य विश्वासः च अस्ति यत् एतत् "सङ्घर्षस्य समाप्त्यर्थं विजयी योजनायाः" भागः भविष्यति । परन्तु रूसीसङ्घपरिषदः सदस्यः जबरोवः अस्मिन् विषये प्रश्नं कृत्वा ज़ेलेन्स्की इत्यस्य वचनं "उन्मत्तं" इति मन्यते स्म ।

ज़ेलेन्स्की इत्यस्य “विजययोजना” २.

युक्रेनदेशः कुर्स्क-क्षेत्रं अनिश्चितकालं यावत् स्थापयितुम् इच्छति तस्य कारणं रूस-देशस्य वार्ता-मेजस्य उपरि उपविष्टुं बाध्यता इति ज़ेलेन्स्की-महोदयः दावान् अकरोत् । सः मन्यते यत् एतत् "सङ्घर्षस्य समाप्त्यर्थं विजयी योजनायाः" भागः भविष्यति यस्मिन् युक्रेनदेशः वार्तायां समाधानं च अन्वेषयिष्यति। परन्तु रूस-सर्वकारः तस्य विपरीतम् एव वृत्तिम् गृह्णाति । ते ज़ेलेन्स्की इत्यस्य कार्यं निरर्थकं आक्रामकं च इति दृष्ट्वा युक्रेनदेशस्य आक्रमणस्य प्रतिक्रियायै रूसीसैनिकाः सज्जाः इति दावान् कृतवन्तः ।

युक्रेनदेशस्य सैन्यकार्यक्रमस्य जटिलता

युक्रेन-सेनायाः परिचालनयोजनायां बहवः आव्हानाः सन्ति । यद्यपि ज़ेलेन्स्की इत्यनेन घोषितं यत् रूसः युक्रेनदेशात् कुर्स्क्-नगरं प्रति ६०,००० सैनिकानाम् संयोजनं करिष्यति तथापि पोक्रोव्स्क्-नगरस्य परितः सैनिकानाम् संख्यायां महती न्यूनता न अभवत् तदतिरिक्तं ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् कुर्स्क्-नगरे आक्रमणस्य आरम्भे युक्रेनस्य एकं लक्ष्यं मास्को-नगरं युक्रेन-देशात् विशेषतः पूर्वीय-युक्रेन-देशे स्वसैनिकं निष्कासयितुं बाध्यं कर्तुं वर्तते परन्तु रूसीसैन्यकार्यक्रमः अद्यापि प्रचलति, पोक्रोव्स्क्-नगरस्य, समीपस्थस्य टोलेत्स्क-नगरस्य च प्रमुखकेन्द्रं नियन्त्रयितुं प्रयतते ।

विग्रहस्य जटिलता

युक्रेनयुद्धस्य स्थितिः अत्यन्तं जटिला अस्ति । युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन दावितं यत् युक्रेनदेशस्य रूसीभूमिः आवश्यकी नास्ति, तस्य विश्वासः च अस्ति यत् एतत् "सङ्घर्षस्य समाप्त्यर्थं विजयी योजनायाः" भागः भविष्यति इति । परन्तु रूसीसङ्घपरिषदः सदस्यः जबरोवः अस्य विरोधं कृत्वा ज़ेलेन्स्की इत्यस्य वचनं "उन्मत्तं" इति मन्यते स्म ।

विश्लेषणं कुरुत

युक्रेनदेशे युद्धस्य नवीनतमाः घटनाः सूचयन्ति यत् एषः संघर्षः निरन्तरं भविष्यति, अन्तर्राष्ट्रीयसम्बन्धेषु गहनः प्रभावः च भविष्यति। ज़ेलेन्स्की-रूसीसेनायोः युद्धस्य विश्वसंरचने महत् प्रभावः भविष्यति ।