इन्टेल् इत्यस्य द्वितीयपीढीयाः कोर अल्ट्रा प्रोसेसरः : पतले हल्के च नोटबुकस्य नूतनः युगः आरभ्यते
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एएमडी एच् एक्स ३७० श्रृङ्खलायाः तुलने इन्टेल् इत्यस्य द्वितीयपीढीयाः कोर अल्ट्रा-क्रीडाणां औसत-फ्रेम-दरः १६% पर्यन्तं वर्धितः अस्ति, तस्य विद्युत्-उपभोगः अपि महत्त्वपूर्णतया न्यूनीकृतः, तस्य बैटरी-जीवने अपि महत्त्वपूर्णः सुधारः अभवत् . वास्तविक-यन्त्र-तुलने इन्टेल् द्वितीय-पीढीयाः अल्ट्रा 7 तथा अल्ट्रा 9 इत्येतयोः प्रदर्शनं प्रदर्शितवान् ।एतत् इन्टेल् इत्यस्य हस्तगत-विपण्यस्य नूतन-युगे प्रवेशस्य अपि सूचकः अभवत्
पूर्वपीढीयाः तुलने एषा नूतना पीढीयाः प्रोसेसर उपयोक्तृ-अनुभवे अधिकं ध्यानं ददाति, तस्य मूललाभः च "दृढं सर्वतोमुखं कार्यक्षमम्" अस्ति एआइ वा क्रीडा वा इन्टेल् इत्यनेन दृढक्षमता प्रदर्शिता अस्ति । तस्मिन् एव काले इन्टेल् इत्यनेन स्वस्य प्रोसेसरेषु "हाइब्रिड्" प्रौद्योगिकी समाधानम् अपि आनयितम् अस्ति cpu, gpu, npu च क्रमशः 5tops, 67tops तथा 48tops कम्प्यूटिंग् शक्तिं प्रदास्यन्ति कुलगणनाशक्तिः 120tops यावत् भवति, यत् कार्यक्षमतायाः अपेक्षया बहु भिन्नं नास्ति स्तर के गुओजी m3. परन्तु इन्टेल् अद्यापि क्वाल्कॉम् एक्स एलिट् इत्यस्य "टाउन्ट्" करोति, तथा च डाटा प्रदर्शनद्वारा तस्य प्रोसेसरस्य शक्तिशालिनः कम्प्यूटिंग् शक्तिः, परिचालनक्षमता च अस्ति इति सिद्धयति ।
परन्तु अन्तिमप्रदर्शनस्य अनुसरणं कुर्वन् इन्टेल् अपि अधिकव्ययस्य सामनां करोति । अस्मिन् समये प्रोसेसरः lpddr5x-8533 स्मृतिविनिर्देशस्य उपयोगं करोति, यस्य आवृत्तिः अतीव उच्चा अस्ति तथा च तुल्यकालिकरूपेण महत् अस्ति । तदतिरिक्तं tsmc इत्यस्य 3nm प्रक्रियायाः उपयोगेन अपि प्रोसेसरस्य व्ययः अधिकः वर्धितः अस्ति ।
परन्तु एते व्ययः इन्टेल् इत्यस्य निश्चयं न प्रभावितं कुर्वन्ति । अस्मिन् प्रोसेसर-विमोचने इन्टेल्-कम्पनी स्वस्य प्रबलं तान्त्रिकशक्तिं प्रदर्शितवती, पतलेन-लघुक्षेत्रस्य च भविष्याय नूतनाः दिशाः, सम्भावनाश्च प्रदत्तवन्तः
अस्मिन् समये इन्टेल् इत्यनेन विमोचितः प्रोसेसरः निःसंदेहं पतली-लघु-नोटबुक्-क्षेत्रे क्रान्तिकारी-परिवर्तनानि आनयत् तस्य कुशल-प्रदर्शनम्, दीर्घ-बैटरी-जीवनं, शक्तिशाली-सॉफ्टवेयर-पारिस्थितिकीतन्त्रं च पतली-लघु-नोटबुक्-योः भविष्ये विकासं प्रवर्धयिष्यति तस्मिन् एव काले नूतनपीढीयाः प्रोसेसर-प्रौद्योगिक्याः जन्मनः सह नूतन-हस्तगत-विपण्ये अपि नूतनाः परिवर्तनाः भविष्यन्ति ।