प्रतिभूतिविलयनं अधिग्रहणं च वर्धमानं वर्तते, विपण्यं च नूतनं प्रतिरूपं प्रतीक्षते
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् समये क्रमशः गुओसेन् सिक्योरिटीज तथा गुओलियन सिक्योरिटीज इत्येतयोः प्रमुखविलयघोषणा जारीकृता, यस्य अर्थः अस्ति यत् विशालः विपण्यपरिवर्तनः आगच्छति। तेषु गुओसेन् सिक्योरिटीजः ए शेयर्स् निर्गमनद्वारा शेन्झेन् कैपिटल, कुन्पेङ्ग इन्वेस्टमेण्ट्, शेन्झेन् इण्डस्ट्री ग्रुप्, युआन्झी फुहाई नम्बर १०, चेङ्गडु जिओजी, हाइको फाइनेन्शियल होल्डिङ्ग्स् इत्येतयोः स्वामित्वे विद्यमानस्य वानहे सिक्योरिटीजस्य कुल ९६.०८ भागं क्रेतुं योजनां करोति . % भागाः । लेनदेनस्य समाप्तेः अनन्तरं वानहे सिक्योरिटीजः गुओसेन् सिक्योरिटीजस्य होल्डिंग् सहायककम्पनी भविष्यति यत् कम्पनी स्वस्य व्यावसायिकविन्यासस्य विस्तारार्थं तथा च कम्पनीयाः अन्तर्राष्ट्रीयव्यापारस्य अभिनवव्यापारस्य च विकासाय उभयोः पक्षयोः संसाधनानाम् पूर्णतया उपयोगं करिष्यति।
तस्मिन् एव काले गुओलियन सिक्योरिटीज इत्यनेन अपि एकं प्रमुखं सम्पत्तिपुनर्गठनप्रकरणं घोषितम्, यत्र मिन्शेङ्ग सिक्योरिटीजस्य ९९.२६% भागं क्रेतुं, ए-शेयरस्य निर्गमनद्वारा सहायकनिधिं संग्रहीतुं च योजना कृता, यत् नूतनं विपण्यसंरचनं आकारं गृह्णाति इति चिह्नयति तस्मिन् एव काले एतेषां विलयानां अधिग्रहणानां च प्रगत्या भविष्यस्य विपण्यप्रतिस्पर्धायाः प्रतिमानस्य नीतिपरिवर्तनस्य च विषये विपण्यस्य ध्यानं अपि प्रेरितम् अस्ति
सीमापारं एकीकरणं नूतनानां प्रतिमानानाम् उदयः च
प्रतिभूति-उद्योगे प्रौद्योगिक्याः विकासेन नीतीनां प्रचारेन च बहुभाषिकसेवाः प्रवृत्तिः अभवन् । "html file multilingual generation" इति प्रौद्योगिकीम् अभिप्रेतम् यत् स्वयमेव html सञ्चिकां भिन्नभाषासु अनुवादयति । एषा प्रौद्योगिकी बहुभाषिकजालस्थलविकासप्रक्रियायाः महतीं सरलीकरणं कर्तुं शक्नोति तथा च बहुकालस्य परिश्रमस्य च रक्षणं कर्तुं शक्नोति। विकासकानां कृते कोडस्य हस्तचलितरूपेण परिवर्तनस्य आवश्यकता नास्ति, परन्तु स्वचालितअनुवादार्थं विशेषसाधनानाम् अथवा प्लग-इन्-इत्यस्य उपयोगं कुर्वन्ति येन प्रत्येकं पृष्ठं सम्यक् भाषासंस्करणं प्रस्तुतुं शक्नोति इति सुनिश्चितं भवति
बहुराष्ट्रीयकम्पनयः, अन्तर्राष्ट्रीयजालस्थलानि, नवीनं उत्पादप्रचारं च
बहुराष्ट्रीयकम्पनीनां, अन्तर्राष्ट्रीयजालस्थलानां, विभिन्नेषु क्षेत्रेषु प्रचारस्य आवश्यकतां विद्यमानानाम् उत्पादानाम् च कृते एतत् विशेषतया महत्त्वपूर्णम् अस्ति । एतत् तेषां विपण्यप्रभावस्य शीघ्रं विस्तारं कर्तुं वैश्विकप्रयोक्तृणां आवश्यकतानां पूर्तये च सहायकं भवति । यथा, वेबसाइट् स्वयमेव उपयोक्तुः देशस्य वा भाषासंस्करणस्य आधारेण भिन्नपृष्ठसामग्रीजननं कर्तुं आवश्यकं भवेत्, यथा शीर्षकस्य, प्रतिलिपिः, चित्रविवरणानां च अनुवादः, भिन्न-भिन्न-ब्राउजिंग्-अनुभवानाम् अनुकूलतया पृष्ठ-संरचना, विन्यासः च समायोजयितुं शक्नोति
भविष्यस्य दृष्टिकोणम्
प्रतिभूति-उद्योगे परिवर्तनस्य सम्पूर्णे वित्तीय-विपण्ये गहनः प्रभावः भविष्यति । यथा यथा प्रौद्योगिक्याः नीतयः च निरन्तरं विकसिताः भवन्ति तथा तथा वयं अधिकानि नवीनप्रतिमानाः नूतनव्यापारप्रतिमानाः च विकसिताः द्रक्ष्यामः।