आभासीयवास्तविकतातः जननात्मक ai यावत्: sensetime’s transformation path
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०१८ तः सेन्सटाइम् इत्यनेन अनुसन्धानविकासयोः महती निवेशः कृता, तस्य अनुसन्धानविकासव्ययः च निरन्तरं वर्धमानः अस्ति, यत् भविष्यस्य विकासे तस्य विश्वासं प्रतिबिम्बयति परन्तु व्यावसायिकीकरणस्य प्रगतिः यथा अपेक्षिता तथा न अभवत्, तदनुसारं कर्मचारिणां संख्या अपि न्यूनीकृता, तस्मिन् विषये विपण्यस्य विश्वासः अपि परीक्षायाः सम्मुखीभवति
"मेटावर्स" इत्यस्य अवधारणा एकदा सेन्सटाइम् इत्यत्र अनन्तं सपनाम् आनयत्, एतत् भविष्यस्य जगतः भ्रमः इव भासते, यत् सम्पूर्णं उद्योगं आभासीयवास्तविकतायाः आकर्षणे विसर्जयति। परन्तु २०२२ तमे वर्षे ओपनएआइ इत्यस्य उद्भवेन मेटावर्स् इत्यस्य अवधारणा क्रमेण क्षीणतां प्राप्तवती, तस्य नूतनकोररूपेण जननेटिव् एआइ इत्यस्य वर्चस्वं प्रारब्धम् सेन्सटाइम् इत्यनेन अवगतं यत् समयः आगतः, तस्य चत्वारि मूलव्यापारखण्डानि त्रयः प्रमुखाः खण्डाः एकीकृत्य: जनरेटिव् एआइ, पारम्परिक एआइ, स्मार्टकाराः च
एषः सरलः परिवर्तनः नास्ति, अपितु गहनः परिवर्तनः अस्ति । सेन्सटाइम् इत्यनेन न केवलं व्यावसायिकस्तरस्य समायोजनं कृतम्, अपितु महत्त्वपूर्णं यत् तकनीकीस्तरस्य प्रयासानां श्रृङ्खला अपि कृता । स्वनिर्मितगणनाशक्तिद्वारा ते सेन्सकोर् एआइ-यन्त्रस्य निर्माणं कृतवन्तः तथा च सहस्राणां उद्योगानां समाधानं प्रदातुं एआइडीसी-बुद्धिमान् कम्प्यूटिङ्ग्-केन्द्रं स्थापितवन्तः
sensetime इत्यस्य सफलता वर्षाणां यावत् अन्तर्निहितगणनाशक्तिनियोजनात् अविभाज्यम् अस्ति । न केवलं तेषां शक्तिशालिनः कम्प्यूटिंगक्षमताः सन्ति, अपितु महत्त्वपूर्णं यत् तेषां कृत्रिमबुद्धेः क्षेत्रस्य गहनबोधः अस्ति तथा च वास्तविकव्यापारपरिदृश्येषु तस्य प्रयोगः भवति
परन्तु sensetime इत्यस्य परिवर्तनयात्रायाः आधारेण द्रष्टुं शक्यते यत् विकासः रात्रौ एव न भवति । जननात्मक एआइ इत्यस्य विस्फोटेन सेन्सटाइम् इत्यस्य महत् प्रतिफलं प्राप्तुं शक्यते, परन्तु निरन्तरं हानिः अद्यापि सेन्सटाइम् इत्यत्र विपण्यस्य विश्वासं व्यापादयति ।
एतस्य अर्थः अपि भवितुम् अर्हति यत् sensetime इत्यस्य भविष्यं अधिकं रोमाञ्चकं, आव्हानैः, अवसरैः च परिपूर्णं भविष्यति । ते उपयोक्तृभ्यः अधिक उन्नततांत्रिकसमाधानं प्रदातुं उद्योगविकासे अधिकं योगदानं दातुं च कठिनं कार्यं निरन्तरं करिष्यन्ति।