एनआईओ 2024q2 वित्तीयप्रतिवेदनं विमोचयति: मात्रा तथा लाभः संतुलनस्य वृद्धिं याचते
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एनआईओ इत्यस्य २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदने कुलराजस्वं १७.४४६ अरब युआन् अतिक्रान्तम्, वर्षे वर्षे ९८.९% वृद्धिः, मासे मासे ७६.१% वृद्धिः च अभवत् शुद्धहानिः ५.०४६ अरब युआन्, वर्षे वर्षे १६.७% न्यूनता, मासे मासे २.७% न्यूनता च अभवत् । ली बिन् सम्मेलन-कौले अवदत् यत् एनआईओ स्वामित्वस्य लाभस्य च सन्तुलनं विश्वसिति। “आयतनस्य दृष्ट्या अस्माकं कृते अद्यापि किञ्चित् उपरि गन्तुं अवसरः अस्ति, परन्तु सामान्यतया, अस्माभिः अद्यापि परिमाणस्य स्थूललाभस्य च सम्बन्धस्य सन्तुलनं करणीयम्, अतः वयं आशास्महे यत् क्रमेण स्थूललाभं वर्धयन् अपि वयं परिमाणं वर्धयितुं शक्नुमः | , परन्तु वयं बहुदूरं गन्तुं न इच्छामः।" ली बिन् इत्यनेन उक्तं यत् भविष्ये अपि वेइलाई ब्राण्ड् ३,००,००० युआन् मार्केट् खण्डे ध्यानं दत्त्वा चीनीयभाषायां ३०,००० तः ४०,००० यावत् बीईवी इत्यस्य मासिकविक्रयं प्राप्स्यति नूतनानां उत्पादानाम् उत्पादानाम् अद्यतनीकरणस्य च माध्यमेन विपणनम्।
“आयतनं लाभं च सन्तुलितं करणं” इति सामरिकलक्ष्यम् ।
एनआईओ इत्यस्य सामरिकं लक्ष्यं सकललाभस्तरं निरन्तरं वर्धयित्वा विक्रयवृद्धिं लाभप्रदतालक्ष्यं च प्राप्तुं भवति। ली बिन् इत्यस्य मतं यत् दीर्घकालं यावत् एनआईओ ब्राण्ड् ३००,००० युआन् मार्केट् खण्डे निरन्तरं ध्यानं दास्यति, तथा च मन्यते यत् नूतनानां उत्पादानाम् उत्पादानाम् अद्यतनीकरणेन च मासिकविक्रयलक्ष्यं प्रायः ३०,०००-४०,००० वाहनेषु प्राप्तुं शक्यते। "व्यापारनियोजनस्य दृष्ट्या वेइलाई ब्राण्ड् इत्यस्य मासिकविक्रयः ४०,००० वाहनानां स्थूललाभमार्जिनं च अस्माकं दीर्घकालीनव्यापारलक्ष्याणि सन्ति।
प्रतियोगिनः १५% अधिकं सकललाभस्य लक्ष्यं प्राप्तुं प्रसन्नाः भवन्ति ।
तस्मिन् एव काले ली बिन् इत्यस्य मतं यत् लेटाओ इत्यस्य विपण्यस्य आकारः बृहत्तरः अस्ति, यस्य कुलसंभाव्यविपण्य आकारः ८० लक्षं वाहनानां अधिकः अस्ति, तस्य चार्जिंग् तथा स्वैपिंग नेटवर्क् लाभाः अपि स्पष्टाः सन्ति, विक्रयस्य सीमा वेइलाई इत्यस्य अपेक्षया अधिका भवितुमर्हति परन्तु “सकललाभमार्जिनस्य दृष्ट्या वयम् अपि मन्यामहे यत् तस्य १५% अधिकं उचितं सकललाभलक्ष्यं भवितुमर्हति, यत् अस्माकं मध्यतः दीर्घकालीनव्यापारयोजना अस्ति।”.
भविष्यस्य दृष्टिकोणः : १.
यथा यथा नवीन ऊर्जावाहनविपण्यस्य विकासः निरन्तरं भवति तथा तथा एनआईओ आरएमबी ३००,००० विपण्यखण्डे ध्यानं दत्त्वा नूतनानां उत्पादानाम् उत्पादानाम् अद्यतनीकरणानां च माध्यमेन मासिकविक्रयलक्ष्यं प्राप्स्यति। तस्मिन् एव काले ली बिन् इत्यनेन अपि उक्तं यत् सः स्वस्य प्रतियोगिनः लेटाओ इत्यस्य विकासे निरन्तरं ध्यानं दास्यति तथा च उपयोक्तृभ्यः उत्तमं अनुभवं प्रदातुं तस्य उत्पादानाम् सेवानां च गुणवत्तां सुधारयितुम् प्रयतते।