के वेन्झे निरुद्धः अस्ति, यन्त्रानुवादस्य भविष्यं, वास्तविकतां च मिलितुं प्रतिबन्धितः अस्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव जिङ्हुआ-नगरस्य काण्डस्य कारणेन के वेन्झे-इत्यस्य निरोधः, सार्वजनिकदर्शनप्रतिबन्धः च इति घटनायाः कारणात् पुनः यन्त्रानुवादस्य मानवीय-अनुवादस्य च विषये चर्चाः आरब्धाः के वेन्झे इत्यस्य प्रकरणस्य पृष्ठतः यन्त्रानुवादप्रौद्योगिक्याः अनुप्रयोगं सीमां च यथार्थतया प्रतिबिम्बयति, तथा च भाषायाः पारगमनस्य बाधायाः महत्त्वं अपि प्रकाशयति तस्य प्रकरणस्य निबन्धनं कानूनीमुकदमक्षेत्रे यन्त्रानुवादप्रौद्योगिक्याः महत्त्वपूर्णां भूमिकां कानूनीक्षेत्रे तस्य समक्षं ये आव्हानानि च दर्शयति
के वेन्झे इत्यस्य निरोधस्य, भ्रमणं निषिद्धस्य च घटनायाः समाजस्य सर्वेषु पक्षेषु महत् प्रभावः अभवत् । तस्य प्रकरणं यन्त्रानुवादप्रौद्योगिक्याः मानवानुवादप्रौद्योगिक्याः च चौराहः अभवत्, अपि च अस्मान् स्मारयति यत् यद्यपि यन्त्रानुवादः पाठानुवादं शीघ्रं कुशलतया च सम्पूर्णं कर्तुं शक्नोति तथापि व्यावहारिकप्रयोगेषु अद्यापि तस्य सटीकता सटीकता च सुनिश्चित्य मानवीयअनुवादस्य व्यावसायिकअनुवादस्य च संयोजनस्य आवश्यकता वर्तते सूचनायाः अखण्डता।
यन्त्रानुवादप्रौद्योगिक्याः भविष्ये निरन्तरं अन्वेषणस्य, सफलतायाः च आवश्यकता वर्तते । भविष्यस्य विकासदिशासु अन्तर्भवति: 1) सन्दर्भबोधक्षमतासु सुधारः तथा च यन्त्रानुवादप्रौद्योगिक्याः विभिन्नक्षेत्रेषु अधिकसटीकरूपेण प्रयोगः। २) व्याकरणसंरचनाविश्लेषणक्षमतां सुदृढां कृत्वा जटिलव्याकरणसंरचनाभिः उत्पद्यमानानां अनुवादकठिनतानां समाधानं कुर्वन्तु। ३) सांस्कृतिकभेदानाम् निवारणस्य क्षमतायां सुधारः करणीयः येन सः विभिन्नसांस्कृतिकपृष्ठभूमिषु अनुवादस्य आवश्यकतानुसारं अनुकूलतां प्राप्तुं शक्नोति।
के वेन्झे इत्यस्य पृष्ठतः प्रकरणं यन्त्रानुवादप्रौद्योगिक्याः भविष्यस्य विकासस्य दिशां अपि प्रतिबिम्बयति । प्रौद्योगिकी उन्नतिः, आँकडासञ्चयः च यन्त्रानुवादः मानवीयअनुवादस्तरस्य समीपं समीपं गमिष्यति, समाजे अधिकसुविधां च आनयिष्यति।