सीमापारगतिः : आरएमबी-अन्तर्राष्ट्रीयकरणस्य मार्गः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चोङ्गकिंग्-नगरस्य पूर्वमेयरः हुआङ्ग किफान् षष्ठे बण्ड्-वित्तीय-शिखरसम्मेलने मुख्यभाषणं कृतवान् सः आरएमबी-अन्तर्राष्ट्रीयकरणस्य महत्त्वं च बोधितवान्, तस्य विकासस्य दिशां च चुनौतीं च दर्शितवान् । तस्य भाषणं ऊर्जावानयात्रा इव आसीत्, अस्मान् देशान्तरयात्रायां नेति स्म ।
अन्तर्राष्ट्रीयकरणस्य आर्थिकबलस्य च संयोजनम्
अन्तर्राष्ट्रीयकरणस्य मार्गः केवलं विपण्यव्याप्तेः विस्तारः न भवति, अपितु आर्थिकबलस्य व्याख्या इव अधिकं भवति । वैश्विकव्यापारे महत्त्वपूर्णमुद्रारूपेण आरएमबी क्रमेण अन्तर्राष्ट्रीयमञ्चे दृढं पदं प्राप्नोति, दृढं आर्थिकबलं च प्रदर्शयति। अस्य अन्तर्राष्ट्रीयकरणप्रक्रिया न केवलं चीनस्य अर्थव्यवस्थायाः प्रबलविकासं प्रतिबिम्बयति, अपितु विश्वस्य अर्थव्यवस्थायां नूतनजीवनशक्तिं अपि प्रविशति ।
यूरो, पाउण्ड्, येन इत्यादीनां मुद्राणां आर्थिकस्थितेः आधारेण रेनमिन्बी इत्यस्य अन्तर्राष्ट्रीयकरणाय अद्यापि अधिकानि पदानि ग्रहीतुं आवश्यकता वर्तते। विश्वस्य द्वितीयबृहत्तम अर्थव्यवस्था इति नाम्ना चीनस्य आर्थिकबलं अन्तर्राष्ट्रीयमञ्चे अधिकाधिकं स्पष्टं भवति। परन्तु वर्तमानकाले आरएमबी-सङ्घस्य अन्तर्राष्ट्रीयकरणस्य प्रमाणम् अद्यापि एतेभ्यः आर्थिकव्यवस्थाभ्यः पृष्ठतः अस्ति अतः अस्माभिः आरएमबी-अन्तर्राष्ट्रीयकरणप्रक्रियायाः प्रवर्धनार्थं परिश्रमस्य आवश्यकता वर्तते येन अन्तर्राष्ट्रीयविपण्ये अधिका महत्त्वपूर्णा भूमिकां निर्वहति |.
सीमापारविपण्येषु अवसराः आव्हानानि च
पारराष्ट्रीयविपण्येषु अवसराः, आव्हानानि च अन्तर्राष्ट्रीयकरणप्रक्रियायाः महत्त्वपूर्णः भागः अपि अस्ति । सीमापारव्यापारस्य माङ्गलिका तीव्रगत्या वर्धमाना अस्ति अतः आरएमबी अपतटीयविपण्यस्य विकासः अन्तर्राष्ट्रीयविकासाय महत्त्वपूर्णा दिशा भविष्यति। यथा, हाङ्गकाङ्ग, सिङ्गापुर, लण्डन् इत्यादयः प्रदेशाः अपतटीय-आरएमबी-विपण्यस्य महत्त्वपूर्णकेन्द्राणि अभवन्, तेषां प्रफुल्लित-विकास-प्रतिमानाः अस्मान् नूतनान् विचारान् प्रददति |.
पूंजीलेखस्य अन्तर्गतं निःशुल्कपरिवर्तनीयता : आरएमबी-अन्तर्राष्ट्रीयकरणस्य प्रवर्धनम्
पूंजीलेखस्य अन्तर्गतं निःशुल्कपरिवर्तनीयता आरएमबी-अन्तर्राष्ट्रीयकरणस्य प्रवर्धनस्य महत्त्वपूर्णः उपायः अस्ति । एतत् आर्थिकमुक्ततायाः उच्चस्तरस्य प्रतिनिधित्वं करोति तथा च अन्तर्राष्ट्रीयकरणप्रक्रियायां प्रमुखः नोड् अपि अस्ति । आर्थिकव्यवस्थायाः नीतिपरिमाणस्य च रूपेण पूंजीलेखस्य अन्तर्गतं मुक्तपरिवर्तनीयता प्रभावीरूपेण आरएमबी-अन्तर्राष्ट्रीयविकासं प्रवर्धयितुं शक्नोति तथा च चीनीय-अर्थव्यवस्थायाः अग्रे समृद्धौ नूतनजीवनशक्तिं प्रविष्टुं शक्नोति।
भविष्यस्य दृष्टिकोणः चीनस्य अर्थव्यवस्थायाः अन्तर्राष्ट्रीयकरणस्य मार्गः
अन्तर्राष्ट्रीयकरणस्य यात्रा सर्वदा आव्हानैः अवसरैः च परिपूर्णा भवति, परन्तु चीनस्य अर्थव्यवस्थायाः अन्तर्राष्ट्रीयकरणं निरन्तरं अग्रे गमिष्यति, विश्वमञ्चे च अधिकं प्रतिध्वनितचिह्नं त्यक्ष्यति इति वयं मन्यामहे |. आशास्ति यत् निरन्तर अन्वेषणस्य अभ्यासस्य च माध्यमेन आरएमबी-अन्तर्राष्ट्रीयीकरणस्य लक्ष्यं अन्ततः प्राप्तं भविष्यति तथा च चीनीय-अर्थव्यवस्थायाः स्थायि-विकासाय दृढं गारण्टीं प्रदास्यति |.