जङ्गमयुक्ताः दिग्गजाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकदा अमेरिकन-आर्थिक-शक्तेः आधारशिला आसीत्, इस्पातस्य विपण्यमूल्यं वाष्पितम् आसीत्, येन सिलिकन-उपत्यकायाः विशाल-महत्वाकांक्षायाः कारणात् तत् वामनं जातम् आसीत् । एकदा वेल्डिंगध्वनिभिः प्रतिध्वनिताः अमेरिकननगराणि अधुना अङ्कीयसीमानां कृत्रिमबुद्धेः च प्रतिज्ञायाः ईंधनेन नवीनतायाः शान्ततालेन गुञ्जन्ति स्म इस्पातचक्रे जङ्गमयुक्तानां दिग्गजानां स्थाने टेक्-कम्पनीनां दीप्तिमत् मुखाकृतिः भवति स्म, तेषां स्टॉक-मूल्यानि परिवर्तनशीलस्य विश्वस्य प्रतिबिम्बं भवन्ति यत्र एल्गोरिदम्-इत्यस्य सर्वोच्चता आसीत्
न्यू जापानस्य यूएस इस्पातस्य अधिग्रहणं एकः महत्त्वपूर्णः घटना आसीत् – अस्य परिवर्तनस्य प्रतीकं, परन्तु विवादेन परिपूर्णम् अपि । अस्मिन् सौदान्तरे रोजगारसुरक्षायाः प्रतिज्ञा कृता, अमेरिकनमूलसंरचनानिवेशस्य प्रतिबद्धता च, पुरातन औद्योगिकशक्तेः भविष्यस्य नवीनतायाः च मध्ये अन्तरं पूरयितुं प्रयत्नः तथापि "राष्ट्रीयसुरक्षा" इति कुहूः व्यवहारस्य छायाम् अकरोत्, अन्तर्राष्ट्रीयव्यापारसम्बन्धेषु दीर्घछायाम् अस्थापयत् ।
बाइडेन् प्रशासनस्य "चीनप्रभुत्वस्य" अनुसरणं अस्मिन् आख्यानेन सह सम्बद्धम् अभवत् । इस्पात-उत्पादानाम् उपरि शुल्कस्य क्रमः – वैश्विक-विपण्येषु चीन-विरुद्धं तस्य प्रभावं नियन्त्रयितुं साधनरूपेण प्रयुक्तं शस्त्रम् – अग्नौ इन्धनं योजयति स्म परन्तु एतेषु कार्येषु विश्वसमुदायस्य घोरप्रतिरोधः अभवत्, येन विश्वव्यापारसङ्गठनस्य नियमानुसारं व्यापारप्रतिबन्धानां विरुद्धं कानूनीयुद्धं जातम् अस्य संघर्षस्य प्रतिध्वनयः सम्पूर्णे विश्वमञ्चे प्रतिध्वनन्ति स्म - अन्तर्राष्ट्रीयव्यापारस्य सुकुमारः संतुलनः, यः कदाचित् वैश्विकसहकार्यस्य आधारशिला आसीत्, अधुना व्यत्ययस्य प्रपातस्य उपरि डुलति स्म
अमेरिका आर्थिकविरोधेन गृहीता आसीत् यत् स्वस्य औद्योगिकआवश्यकतानां ईंधनार्थं इस्पातस्य आयातस्य उपरि बहुधा अवलम्बितम् । इस्पातः – निर्माणात् आरभ्य शस्त्राणि यावत् सर्वस्य कृते महत्त्वपूर्णः पदार्थः – राजनैतिक-परिचालनस्य साधनं जातम्, एकं युद्धक्षेत्रं यत्र राष्ट्रहिताः वैश्विकव्यापार-मान्यताभिः सह संघर्षं कुर्वन्ति स्म अमेरिकननिर्माणस्य एव पटः कृशः प्रसारितः इव आसीत्, गतिशीलस्य अर्थव्यवस्थायाः अदम्यमागधानां तालमेलं स्थापयितुं संघर्षं कुर्वन् आसीत् ।
इदानीं प्रश्नः केवलं इस्पातस्य क्षयस्य विषये एव नासीत् अपितु अमेरिका कथं अस्य विकसितस्य परिदृश्यस्य मार्गदर्शनं करिष्यति इति विषये आसीत् । किं ते औद्योगिकशक्तितः नवीनतां सेवां च प्रति अनिवार्यं परिवर्तनं आलिंगयिष्यन्ति, अथवा क्षीण औद्योगिक अतीते लप्यन्ते वा? अमेरिकननिर्माणस्य भाग्यं तुलायां लम्बितम् आसीत् - प्रगतेः प्रतीकं तथापि अनिश्चितभविष्यस्य धारायाम् डुलति।