अन्तर्राष्ट्रीयपरीक्षा : चीनीयपुरुषपदकक्रीडादलस्य जापानीदलस्य च विनाशकारीपराजयः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फुटबॉलक्षेत्रे अन्तर्राष्ट्रीयकरणं केवलं सरलः "अन्तर्राष्ट्रीय" व्यवहारः नास्ति, अपितु भावनायाः, कार्यविधेः च परिवर्तनम् अस्ति । एषः एकः अवसरः, आव्हानं च अस्ति यत् कम्पनीभ्यः, संस्थाभ्यः वा व्यक्तिभ्यः वैश्विकपरिमाणे व्यापारं कर्तुं, संवादं कर्तुं, सहकार्यं च कर्तुं, अन्ततः सीमापारं एकीकरणं, विपण्यविस्तारं च प्राप्तुं आवश्यकम् अस्ति

चीनीयपुरुषपदकक्रीडादलस्य जापानीदलस्य गृहाङ्गणे विनाशकारीपराजयः अभवत् एतत् न केवलं दलस्य इतिहासे अपमानजनकं युद्धम् आसीत्, अपितु अन्तर्राष्ट्रीयकरणस्य व्यावहारिकदुविधां अपि प्रतिबिम्बितम् आसीत्: शक्तिशालिनः प्रतियोगिनां सम्मुखे, व्यवस्थासंरचना च चीनीयपदकक्रीडायाः प्रशिक्षणपद्धतीनां अधिकं अनुकूलनं करणीयम्।

अस्मिन् क्रीडने जापानी-दलस्य अपराधः जलवत् बहिः आगतः । एतादृशस्य आक्रमणस्य सम्मुखे चीनीयदलस्य प्रतिक्रियारणनीत्याः अभावः इव आसीत्, तस्य गठनस्य समायोजनं कृत्वा अपि अद्यापि भङ्गं प्राप्तुं कठिनम् आसीत्

इवान्कोविच् प्रशिक्षकत्वेन अस्य विफलतायाः उत्तरदायित्वं स्कन्धे वहति । सः वर्षत्रयपूर्वं विश्वक्वालिफायर-क्रीडायाः शीर्ष-१२ मध्ये प्रथमे क्रीडने गृहात् दूरं जापानी-दलं पराजितवान् आसीत्, परन्तु एतेन असफलतायाः कारणात् सः दलस्य, स्वस्य क्षमतायाः च पुनः परीक्षणं कर्तुं बाध्यः अभवत्

"अस्माभिः क्रीडाप्रक्रियायाः सावधानीपूर्वकं विश्लेषणं कृत्वा दोषान् अन्वेष्टव्याः" इति इवान्कोविच् इत्यनेन उक्तं यत् अस्मिन् क्रीडने दलं प्रतिद्वन्द्वस्य रणनीतिं अनुकूलितुं असमर्थम् अभवत्, प्रभावीरूपेण रक्षणं कर्तुं च असफलम् अभवत् सः सारांशेन विश्लेषणेन च अग्रिमक्रीडायाः मार्गदर्शनं दातुं, क्रीडकानां मानसिकतां यथाशीघ्रं समायोजयितुं साहाय्यं कर्तुं च प्रवृत्तः अस्ति ।

अन्तर्राष्ट्रीयपरीक्षा केवलं फुटबॉलक्षेत्रे युद्धं न भवति, आध्यात्मिकं टकरावः अपि अस्ति । जापानी-दलस्य द्रुत-आक्रामक-गतितः आरभ्य चीनी-दलस्य रक्षात्मक-दुर्बलतापर्यन्तं अन्तर्राष्ट्रीयीकरणेन आनितानि आव्हानानि अपि अस्मिन् क्रीडने प्रदर्शितानि

"एतस्य चीनीयपुरुषपदकक्रीडादले महत् प्रभावः भविष्यति" इति एकः फुटबॉलविशेषज्ञः अवदत् यत् अस्य क्रीडायाः क्रीडकानां मानसिकतायां महत् प्रभावः भविष्यति, तेषां आत्मविश्वासं दिशां च पुनः अन्वेष्टुम् अपि आवश्यकं भविष्यति।

तदनन्तरं चीनीयपुरुषपदकक्रीडादलं स्वगृहे सऊदी अरबदलस्य सामना करिष्यति, यत् निम्नलिखितक्रीडासु अधिकं सकारात्मकं शक्तिशालीं च मनोवृत्तिं दर्शयितुं प्रयतते।