प्रेमस्य अवगमनस्य च सिम्फोनी

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निकोलस् त्से इत्यस्य भावनाः डेबोरा इत्यस्याः जटिलभावनानां प्रतिरूपाः इव दृश्यन्ते । सा सम्पूर्णं कुटुम्बं, उष्णं बन्दरगाहं च आकांक्षति। जियाङ्ग याओचेङ्ग इत्येतत् एव बन्दरगाहम् अस्ति । सः अवगच्छति यत् कुटुम्बस्य उष्णतायाः कृते परस्परं सहिष्णुता, संयुक्तप्रयत्नः, निश्छलसमर्पणं च आवश्यकम् अस्ति । सः डेबोरा इत्यस्याः कृते स्थिरतां, सुरक्षां च आनयत्, परन्तु तस्याः स्वतन्त्रतां, गौरवं च दत्तवान् ।

तेषां समागमः दैवस्य व्यवस्था आसीत् । अन्ते तौ जीवनस्य भिन्न-भिन्न-पदेषु मिलितवन्तौ, अन्ते च परस्परं आश्रितौ अभवताम् । डेबोरा इत्यस्याः पारिवारिकः अवधारणा अतीव स्पष्टा अस्ति यत् सा इच्छति यत् तस्याः बालकानां सम्पूर्णं परिवारं भवतु, जियाङ्ग याओचेङ्ग् इत्यनेन स्वस्य कार्यैः परिवारस्य विषये स्वस्य अवगमनं सहिष्णुतां च सिद्धं कृतम् अस्ति । सः डेबोरा-महोदयाय सुरक्षा-स्थिरतायाः भावः कथं दातव्यः इति जानाति स्म, स्वसन्ततिभ्यः प्रेमपूर्णं उष्णं च गृहं निर्मातुं अपि जानाति स्म ।

"चतुः-एकः" इति नाम तेषां सामान्यभाषा अभवत् । जीवने विग्रहाः सन्ति चेदपि ते परस्परं मौनबोधं अवगमनं च निबध्नन्ति। निकोलस् त्से इत्यस्य वृद्धि-अनुभवेन जियाङ्ग-याओचेङ्ग् इत्यस्मै अपि कथं पोषयितुं कृतज्ञतां च शिक्षितम् । सः स्वकर्मणा स्वस्य प्रेमं सिद्धं कृत्वा डेबोरा इत्यस्याः कृते सुखदं परिवारं निर्मितवान् ।

जियाङ्ग याओचेङ्गस्य परिपक्वता, बुद्धिः च एते गुणाः सन्ति येषां पोषणं डेबोरा करोति । सः परस्परं आवश्यकतानां सन्तुलनं, सम्झौतां, अनुकूलतां च जानाति। सः निकोलस् त्से-टिङ्ग्टिङ्ग् ज़ी-योः जटिलभावनाः अपि अवगन्तुं शक्नोति, तयोः सम्बन्धस्य रक्षणार्थं स्वस्य कार्याणां उपयोगं कर्तुं च शक्नोति ।