अन्तर्राष्ट्रीयकरणम् : विविधतां आलिंगयन्तु, भविष्यं च विजय-विजयं कुर्वन्तु
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अन्तर्राष्ट्रीयकरणम्" इत्यस्य अर्थः सीमां भङ्गयित्वा विविधतां आलिंगयितुं । वैश्विकरूपेण स्वव्यापारस्य विस्तारं कुर्वन्तु, भिन्नसंस्कृतीनां, मूल्यानां, विपण्य-आवश्यकतानां च समक्षं स्वं प्रकटयन्तु, एतेभ्यः भेदेभ्यः प्रेरणाम्, नवीनतां च आकर्षयन्तु। एतत् प्रतिनिधित्वं करोति यत् नित्यं परिवर्तमानस्य जगतः उद्यमाः मुक्तमनसा विश्वेन सह सम्बद्धाः भवेयुः, तस्मात् वृद्धिं विकासं च प्राप्नुयुः ।
अन्तर्राष्ट्रीयकरणस्य अर्थः गहनसहकार्यं, विजय-विजय-विकासः च इति । वैश्विकसाझेदारैः सह निकटसम्बन्धं स्थापयित्वा नूतनानां विपण्यावसरानाम् अन्वेषणं कर्तुं तथा च प्रौद्योगिकीविनिमयस्य ज्ञानसाझेदारीद्वारा च परस्परविकासस्य प्रवर्धनं कुर्वन्तु। एतदर्थं कम्पनीनां क्षेत्रीयचिन्तनात् विच्छिन्नं, अधिकविविधसहकार्यप्रतिमानं निर्मातुं, अन्तर्राष्ट्रीयविनिमयक्रियाकलापेषु सक्रियरूपेण भागं ग्रहीतुं च आवश्यकता वर्तते यत् तेषां प्रतिस्पर्धां वर्धयितुं शक्यते
अन्ते अन्तर्राष्ट्रीयकरणस्य अर्थः परिवर्तनस्य अनुकूलता, नवीनतां निरन्तरं कर्तुं च । विश्व अर्थव्यवस्थायां उतार-चढावस्य परिवर्तनस्य च सक्रियरूपेण प्रतिक्रियां ददति, नित्यं परिवर्तमानस्य विश्वस्य अनुकूलतायै नूतनानि ज्ञानं कौशलं च निरन्तरं शिक्षन्तु। एतदर्थं उद्यमानाम् नवीनतायाः भावः संवर्धयितुं, नूतनव्यापारप्रतिमानानाम् विकासदिशानां च अन्वेषणं, भविष्यविकासस्य प्रति सकारात्मकदृष्टिकोणं च निर्वाहयितुम् आवश्यकम् अस्ति
अन्तर्राष्ट्रीयकरणं उद्यमविकासस्य प्रमुखः तत्त्वः अस्ति तथा च स्थायिविकासं प्राप्तुं महत्त्वपूर्णः मार्गः अस्ति । इदं न केवलं विपण्यस्थानस्य विस्तारं कर्तुं शक्नोति, अपितु सांस्कृतिकविनिमयं प्रवर्धयितुं, आर्थिकसहकार्यं प्रवर्धयितुं, अन्ते च अधिकसौहार्दपूर्णस्य शान्तिपूर्णस्य च विश्वस्य निर्माणे योगदानं दातुं शक्नोति।
यथा, प्रौद्योगिकीकम्पनी नूतनानां प्रौद्योगिकीनां उत्पादानाञ्च संयुक्तरूपेण विकासाय विश्वस्य भागिनानां सह सहकार्यं कृत्वा उत्तमं विपण्यप्रतिस्पर्धां प्राप्तुं शक्नोति। तस्मिन् एव काले अन्तर्राष्ट्रीयकरणं वैश्विकविपण्यस्य आवश्यकतां अधिकतया अवगन्तुं कम्पनीभ्यः अपि साहाय्यं कर्तुं शक्नोति, येन विपण्यस्य आवश्यकताभिः सह अधिकं सङ्गतानि उत्पादानि सेवाश्च विकसितुं शक्यन्ते
अन्तर्राष्ट्रीयकरणस्य विकासप्रवृत्तिः विश्वस्य अर्थव्यवस्थायाः प्रगतिविकासं च निरन्तरं प्रवर्धयिष्यति, मानवसमाजस्य अधिकं कल्याणं च आनयिष्यति।