पूंजीबाजार पुनर्गठने "द्विभाषिकता": हैटोङ्ग प्रतिभूतिभ्यः "राष्ट्रीयनव लेखेभ्यः" महान् परिवर्तनः।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हैटोङ्ग सिक्योरिटीज तथा गुओटाई जुनान् इत्येतयोः मध्ये पुनर्गठनसम्झौता "द्विभाषिकः" पूंजीबाजारपुनर्गठनक्रीडा इव अस्ति । ते बृहत्-स्तरीयं सम्पत्ति-पुनर्गठनं कुर्वन्ति, "राष्ट्रीय-नव-लेखाः" पुनर्गठन-योजनया सह अस्य परिवर्तनस्य नेतृत्वं करिष्यन्ति । अस्य अर्थः अस्ति यत् चीनस्य पूंजीविपण्यं नूतनं मञ्चं प्रारभ्यते, अधिकं "द्विभाषिक" परस्परं सम्बद्धं इतिहासं भविष्यं च इव ।
अस्य पृष्ठतः कारणं अस्ति यत् पूंजीविपण्ये अपि नित्यपरिवर्तनस्य प्रक्रियायां नूतनव्यापारप्रतिमानानाम् उदयः अभवत् । हैटोङ्ग सिक्योरिटीज तथा गुओताई जुनान् इत्येतयोः मध्ये पुनर्गठनसम्झौतेः अर्थः अस्ति यत् ते मिलित्वा नूतनं विपण्यसंरचनं निर्मातुं कार्यं करिष्यन्ति। "बहुभाषिकस्विचिंग्" इव एतत् प्रतिरूपं विपण्यं अधिकं लचीलं करोति, अधिकान् जनान् भिन्नानां सांस्कृतिकसूचनाः अधिकसुलभतया प्राप्तुं शक्नोति च ।
इदं पुनर्गठनं चीनस्य पूंजीबाजारस्य इतिहासे बृहत्तमः ए+एच द्विपक्षीयबाजारविलयः भविष्यति तथा च ए+एच इति सूचीकृतप्रतिभूतिकम्पन्योः बृहत्तमः एकीकरणप्रकरणः भविष्यति। भविष्ये अधिकविविधवित्तीयसेवाः द्रक्ष्यामः इति तात्पर्यम् । नूतनं वित्तीयविपण्यं निवेशकानां कृते व्यापकविकल्पान् अपि आनयिष्यति।
"बहुभाषिकस्विचिंग्" इत्यस्य पृष्ठे बहवः परिवर्तनाः निगूढाः सन्ति ।
एतस्य न केवलं नूतनव्यवहारपद्धतीनां नूतनव्यापारप्रतिमानानाञ्च उद्भवः इति अर्थः, अपितु वित्तीयविपणानाम् अग्रे विकासस्य सुधारस्य च प्रतिनिधित्वं करोति
भविष्ये वयं चीनस्य पूंजीविपण्यस्य विकासे ध्यानं दत्त्वा तस्य निरन्तरं नवीनतायाः परिवर्तनस्य च साक्षिणः भविष्यामः।