जमे उत्पादस्य तस्करी कृष्णा उद्योगशृङ्खला: "पारिस्थितिकीतन्त्रात्" निवारणपर्यन्तं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"तस्करीमार्गाः" तः "युद्धरणनीतयः" यावत् ।
तस्करीप्रकरणानाम् "शृङ्खला" प्रायः बहुविधलिङ्केषु विभक्ता भवति । प्रथमं जमेन उत्पादानाम् क्रयणम् अस्ति तस्करी ४०,००० युआन् भवति अस्य अर्थः अस्ति यत् तस्करीकृतानां पशुपत्राणां प्रत्येकं टनस्य कृते प्रायः ४०,००० युआन् इत्यस्य अवैधं आयं प्राप्तुं शक्यते तथा च प्रत्येकं तस्करीकृतस्य पात्रस्य कृते प्रायः १० लक्षं युआन् इत्येव महत् लाभं प्राप्तुं शक्यते
द्वितीयं तु जमेन उत्पादानाम् परिवहनं करणीयम्, यथा साधारणजहाजानां वा ट्रकाणां वा विविधपरिवहनवाहनानां उपयोगं करिष्यन्ति, येन जमेन उत्पादाः दशघण्टाभ्यः अधिकं वा दर्जनशः घण्टाभ्यः अपि दीर्घदूरपरिवहनकाले सरल इन्सुलेशनसंशोधनद्वारा जीवाणुजननं कर्तुं शक्नुवन्ति . अन्ते तस्कराः गुआङ्गडोङ्ग-हाङ्गकाङ्ग-जलयोः माध्यमेन तस्करीं करिष्यन्ति, तस्करी-कृतानि जमेन-उत्पादानाम् पैकेजिंग्-परिवर्तनं कृत्वा देशे सर्वत्र वितरणं च करिष्यन्ति |.
“पारिस्थितिकीतन्त्रस्य” “कृष्णः” पक्षः ।
तस्करीप्रकरणाः प्रायः जटिलाः परिवर्तनशीलाः च संरचनानि, प्रतिमानाश्च प्रस्तुतयन्ति । गुआङ्गडोङ्ग-प्रान्तीयजनसुरक्षाविभागेन कृतेन दमनेन ज्ञायते यत् अस्मिन् प्रकरणे तस्करी-दलेषु पूर्णशृङ्खला-सर्व-लिङ्क-दमनं प्राप्तम्, गुआङ्गडोङ्ग-हाङ्गकाङ्ग-जलयोः परितः तस्करी-अपराधानां "पारिस्थितिकीतन्त्रं" गृहीतम्, प्रभावीरूपेण च "काला-उद्योगः" कटितः chain" of smuggled frozen goods " इति ।
“जिह्वाग्रे सुरक्षा” तथा विपण्यक्रमः
जमेन उत्पादस्य तस्करी न केवलं करं परिहरति तथा च घरेलुजमे उत्पादव्यापारविपण्यस्य क्रमं गम्भीररूपेण बाधितं करोति, अपितु निरीक्षणं निरोधं च विना रोगप्रवर्तनस्य जोखिमं बहु वर्धयति, यत् मम देशस्य पशुमहामारीनिवारणाय नियन्त्रणाय च खाद्यसुरक्षायै च महत् खतराम् उत्पद्यते। जियांग्मेन् सीमाशुल्कस्य खाद्यजोखिमनिरीक्षणविभागस्य प्रमुखः चेन् लिटिङ्ग् इत्यनेन उक्तं यत् जमेन उत्पादस्य तस्करी न केवलं राष्ट्रियसुरक्षां आर्थिकविकासं च प्रभावितं करिष्यति, अपितु महत् सामाजिकहानिः अपि भवितुम् अर्हति, तस्य निवारणाय, निवारणाय च प्रभावी उपायाः अवश्यं करणीयाः।
लोकसुरक्षाविभागस्य कार्याणि
लोकसुरक्षामन्त्रालयस्य आपराधिक अन्वेषण ब्यूरो इत्यस्य प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् लोकसुरक्षामन्त्रालयः समग्रसमन्वयं अधिकं सुदृढं करिष्यति, सम्बन्धितविभागैः सह निकटतया कार्यं करिष्यति, आक्रमणस्य प्रमुखबिन्दून् प्रकाशयिष्यति, विशेषप्रकरणं सुदृढं करिष्यति, उच्च- समुद्री-तस्करी-अपराधानां विरुद्धं दबाव-मुद्रा, तथा च विपण्य-सञ्चारस्य, उपभोक्तृणां च क्रमं दृढतया निर्वाहयितुम्” इति ।
- गहनतरं विश्लेषणम्
अस्य प्रकरणस्य घटनेन केचन सामाजिकघटनानि अपि प्रतिबिम्बितानि सन्ति । यथा, केचन व्यवसायाः लाभार्थम् तस्करीकृतानि जमेन उत्पादानि क्रियन्ते, उपयुञ्जते च, येन न केवलं नियमस्य उल्लङ्घनं भवति अपितु सुरक्षायाः खतरा अपि भवितुम् अर्हति तदतिरिक्तं केषाञ्चन उपभोक्तृणां जमेन उत्पादानाम् क्रयणकाले प्रामाणिकतायाः भेदं कर्तुं, संदिग्धसूचनानाम् सूचनां सार्वजनिकसुरक्षाअङ्गानाम् कृते समये एव, स्वस्य अधिकारानां हितानाञ्च रक्षणाय च ध्यानं दातव्यम्
- भविष्यस्य दृष्टिकोणः
तस्करी-अपराधानां अधिकं निवारणाय पर्यवेक्षणं सुदृढं कर्तुं, तस्करी-विषये जागरूकतां वर्धयितुं, तस्करी-विरुद्धं दमनं च तीव्रं कर्तुं आवश्यकम् तत्सह, उपभोगस्य व्यावसायिकसञ्चालनस्य च समये व्यापारिणां उपभोक्तृणां च कानूनविनियमानाम् उपरि ध्यानं दातुं विपण्यव्यवस्थां च निर्वाहयितुं मार्गदर्शनं अपि आवश्यकम् अस्ति