बहुभाषिकजालस्थलविकासः वैश्विकप्रयोक्तृणां आवश्यकतानां सम्बोधनाय प्रमुखप्रौद्योगिकी
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुभाषिकजालस्थलविकासःमूलं जालपुटानां अथवा अनुप्रयोगसॉफ्टवेयरस्य स्थानीयकरणं भवति । अस्य अर्थः अस्ति यत् वेबसाइट्-सामग्रीणां विभिन्नदेशानां क्षेत्राणां च अनुसारं स्थानीयभाषासु अनुवादः करणीयः, सांस्कृतिकभेदाः, उपयोक्तृ-अभ्यासाः अन्ये च कारकाः अवलोक्य समायोजनं करणीयम् एतदर्थं न केवलं तान्त्रिककौशलस्य आवश्यकता वर्तते, अपितु भिन्न-भिन्न-सांस्कृतिक-पृष्ठभूमिषु, विपण्य-आवश्यकतानां च गहन-अवगमनस्य आवश्यकता वर्तते ।
यथा, विश्वे प्रचारं कर्तुम् इच्छन्तं ई-वाणिज्यमञ्चं विभिन्नेषु देशेषु वा क्षेत्रेषु वा बहुभाषासंस्करणानाम् समर्थनं कर्तुं स्थानीयकायदानानां, नियमानाम्, सांस्कृतिकमान्यतानां च अनुसारं अनुकूलतां कर्तुं आवश्यकम् अस्ति अस्य अर्थः अस्ति यत् स्थानीयमुद्रा, वस्तुमूल्यानि, भुक्तिविधिः, इत्यादीनि विवरणानि गृह्णीयुः । तस्मिन् एव काले उपयोक्तृणां उत्तमसेवायै स्थानीयग्राहकसेवासमर्थनं, विक्रयोत्तरसेवाः च प्रदातुं आवश्यकाः येन उपयोक्तारः सफलतया लेनदेनं सम्पन्नं कर्तुं शक्नुवन्ति इति सुनिश्चितं भवति
बहुभाषिकजालस्थलविकासःलाभाः सन्ति- १.
- बाजारस्य व्याप्तिः विस्तारयन्तु : १. भवान् अधिकेषु देशेषु क्षेत्रेषु च स्वस्य उत्पादानाम् अथवा सेवानां विस्तारं कर्तुं शक्नोति तथा च मार्केट् कवरेजं वर्धयितुं शक्नोति।
- उपयोक्तृ-अनुभवं सुधारयितुम् : १. उपयोक्तृभ्यः व्यक्तिगतं अनुकूलनं प्रदातव्यं तथा च उपयोक्तृसन्तुष्टिं चिपचिपाहटं च सुधारयन्तु।
- प्रतिस्पर्धायां सुधारं कुर्वन्तु : १. अत्यन्तं प्रतिस्पर्धात्मके विपण्ये बहुभाषिकजालस्थलविकासः प्रतिस्पर्धां सुधारयितुम् एकं प्रमुखं साधनम् अस्ति ।
बहुभाषिकजालस्थलविकासःप्रौद्योगिकी द्रुतगत्या विकसिता अस्ति, तथा च कम्पनीभ्यः बहुभाषिकजालस्थलानां निर्माणे सहजतया सहायतां कर्तुं क्रमेण बहवः परिपक्वाः समाधानाः विपण्यां प्रादुर्भूताः यथा, केचन सॉफ्टवेयर्, मञ्चाः अनुवादं, सामग्रीप्रबन्धनम् अन्यसेवाः च प्रदास्यन्ति, येन विकासकाः केवलं व्यावसायिकतर्कस्य विषये एव ध्यानं दत्त्वा वेबसाइट् अथवा एप्लिकेशनसॉफ्टवेयरस्य स्थानीयकरणं पूर्णं कर्तुं शक्नुवन्ति
यथा यथा वैश्वीकरणस्य प्रवृत्तिः तीव्रताम् अवाप्नोति तथा तथा बहुभाषिकजालस्थलविकासप्रौद्योगिकी उपयोक्तृभ्यः अधिकसुलभं, कुशलं, व्यक्तिगतं च अनुभवं प्रदातुं महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति।